Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 106
________________ बपशक्षा oooooooMONOMINAT o ooooooooooooooor वनस्पती उत्पन्ना जीवा गृह्यन्ते, किन्तु येऽनादिवनस्पतयः सादिवनस्पतयश्च वर्तमानसमये । पुनर्वनस्पतौ उत्पद्यन्ते, तेऽपि प्रत्युत्पन्नवनस्पतिमध्य एव गण्यन्ते । ते चापरिमिताः, अतस्तेषामपि से निर्लेपनमागमे प्रतिषिद्धम् । - ચન્દ્રઃ (અહીં પ્રત્યુત્પન્નવનસ્પતિ એટલે માત્ર વર્તમાન સમયે વનસ્પતિભિન્નસ્થાનોથી એ જ વનસ્પતિમાં ઉત્પન્ન થનારા જીવો નથી લેવાના. પરંતુ જે અનાદિ વનસ્પતિ જીવો રે જ અને સાદિવનસ્પતિ જીવો વર્તમાન સમયે ફરીથી વનસ્પતિમાં ઉત્પન્ન થાય, તેઓ પણ આ - પ્રત્યુત્પન્નવનસ્પતિની અંદર જ ગણાય. અને તેઓની સંખ્યા અપરિમિત છે આથી તેમનું જ પણ નિર્લેપન આગમમાં નિષેધાયેલું છે.) 双双双旗飘飘飘飘飘飘飘飘爽爽爽爽爽爽爽爽爽爽爽爽爽爽爽爽寒寒寒寒爽爽爽爽爽爽爽爽爽爽爽爽爽爽爽爽爽观观观观观观观观观观观观观观观观观观观观观 यशो० : किञ्च, इयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा (विशेषणवति ५३) - अत्थि अणंता जीवा जेहिं ण पत्तो तसाइपरिणामो । तेवि अणंताणंता णिगोअवासं अणुहवंति ।। तत इतोऽप्यसांव्यवहारिकराशिसिद्धिः । उक्तं च (विशेषणवति ५१/५२) - * ण य पच्चुप्पन्नवणस्सईणं पिल्लेवणं न भव्वाणं । जुत्तं होइ ण तं जइ अच्चंतवणस्सई १ नत्थि ।। ___ एवं चाणाइवणस्सईणमत्थित्तमत्थओ सिद्धं । भण्णइ इमा वि गाहा गुरूवएसागया समए।। अत्थि अणंता जीवा इत्यादि' १८ पदे । चन्द्र० : एवं युक्ति प्रतिपाद्याधुना परम्परां पुरस्करोति - किञ्च इयमपि = न केवलं भवदुक्ता एव गाथाः, किन्तु वक्ष्यमाणाऽपि, अथवा 'अपि पदं गाथापदानन्तरं योज्यम् । तथा । *च इयं गाथाऽपि, न केवलं अनन्तरोदिता युक्तिरेव प्रसिद्धा । गुरूपदेशादागता इत्यादि । विशेषणवतिगाथासंक्षेपार्थस्त्वयम् - अस्ति अनन्ता जीवाः, यैर्न त्रसादिपरिणामः प्राप्तः। * * तेऽपि = त्रसादिपरिणाममप्राप्ता अपि अनन्तानन्ता निगोदवासमनुभवन्ति । ततः = तस्मात्कारणात् । इतोऽपि = गुरूपदेशादागताया गाथायाः सकाशादपि असांव्यवहारिकराशिसिद्धिः । एतदेव शास्त्रपाठेन प्रदर्शयति - उक्तं च इति । विशेष-णवति गाथासंक्षेपार्थस्त्वयम् – (१) न च प्रत्युत्पन्नवनस्पतीनां निर्लेपनं युक्तं न 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૯૧

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178