________________
XXXXXXXXX
ધર્મપરીક્ષા
परावर्त्तवर्त्तिनः शाक्यादयोऽपि नोन्मार्गगामिनः स्युरिति 'कुप्पवयणपासंडी सव्वे उम्मग्गपट्ठिया' (उत्तराध्ययनसूत्रं २३ - ६३ ) इत्यादिप्रवचनविरोधः ।
चन्द्र० : ननु तर्हि अचरमावर्त्तिनां भव्यानामपि अनाभोगमेकमेव मिथ्यात्वं भवतु, नाभिग्रहिकं को दोषः ? इत्येवं यदि पूर्वपक्षो वदेत्, तर्हि तस्यान्यामापतिं ददातुमाह - किञ्च, एवं यदि “अचरमावर्त्तिनोऽव्यक्तमेव मिथ्यात्वं" इति कदाग्रहो भवतां, तर्हि अनाभोगमिथ्यात्वे इति पदादारभ्य मोक्षं प्रत्युन्मार्गभूतत्वात् इतिपदं यावत्पूर्वपक्षीयः पाठो ग्रन्थकृता प्रदर्शितः । तदनन्तरं तत्रापत्तिर्दत्ता ग्रन्थकृता । तत्र पूर्वपक्षीयः पाठस्तु सुबोध एवेति न विव्रीयते । नवरंअनादिकालादनाभोगमिथ्यात्वी न मार्गगामी न वोन्मार्गगामी । चरमावर्त्तं प्राप्यानाभोगाद् निर्गतो यदि जैनमार्गं आश्रयते तर्हि मार्गगामी, अन्यमार्गाश्रयणे तु उन्मार्गगामी इत्येषा तेषां परिकल्पना इति बोध्यम् ।
अधुना तत्खण्डनं क्रियते - स्वकल्पितेत्यादि, पूर्वपक्षेण कल्पिता या प्रक्रिया, तदपेक्षया अचरमेत्यादि ।
ननु मा भवतु शाक्यादयोऽपि उन्मार्गगामिनः को दोष: ? नहि ते मार्गगामिन:, येन काचिद् बाधाऽस्माकं स्याद् इत्यत आह - इति = यतः " शाक्यादयोऽपि उन्मार्गगामिनो न भवन्ति" इति भवदुक्तरीत्या सिद्धं, तस्मात्कारणात् कुप्पवयण इत्यादि, "कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः" इत्यादिप्रवचनविरोधः = इत्याद्युत्तराध्ययनसूत्रविरोधः । तत्र हि सर्वे कुप्रावचनिका उन्मार्गप्रस्थिता उक्ताः भवता तु अचरमावर्त्तिनः कुप्रावचनिका उन्मार्गगामिनो न स्वीक्रियन्त इति स्पष्टमेव विरोधः ।
शुन्द्र : (पूर्वपक्ष : भले, अयरभावत भव्योने पाए। अनालोग ४ २हो. આભિગ્રહિક ન રહો. એમાં વાંધો શું છે ?)
ઉત્તરપક્ષ : જો આ રીતે તમામ અચરમાવર્તીઓને અનાભોગ જ માનશો તો પછી તમે જે વાત કરી છે કે, “અનાભોગમિથ્યાત્વમાં વર્તનારા જીવો માર્ગગામી પણ ન કહેવાય કે ઉન્માર્ગ ગામી પણ ન કહેવાય. કેમકે અનાભોગ મિથ્યાત્વ તો અનાદિવાળું આદિ વિનાનું હોવાથી બધા ય જીવો માટે તે પોતાના ઘર જેવું જ ગણાય. લોક પણ પોતાના ઘરમાં લાંબો કાળ રહેનાર હોય તો ય એ “માર્ગગામી કે ઉન્માર્ગગામી” તરીકે ઓળખાતો નથી. પરંતુ ઘરમાંથી નીકળેલો લોક જો પોતાના ઈષ્ટનગરને અભિમુખ જતો
ય
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૬૬
=