Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 81
________________ XXXXXXXXX ધર્મપરીક્ષા परावर्त्तवर्त्तिनः शाक्यादयोऽपि नोन्मार्गगामिनः स्युरिति 'कुप्पवयणपासंडी सव्वे उम्मग्गपट्ठिया' (उत्तराध्ययनसूत्रं २३ - ६३ ) इत्यादिप्रवचनविरोधः । चन्द्र० : ननु तर्हि अचरमावर्त्तिनां भव्यानामपि अनाभोगमेकमेव मिथ्यात्वं भवतु, नाभिग्रहिकं को दोषः ? इत्येवं यदि पूर्वपक्षो वदेत्, तर्हि तस्यान्यामापतिं ददातुमाह - किञ्च, एवं यदि “अचरमावर्त्तिनोऽव्यक्तमेव मिथ्यात्वं" इति कदाग्रहो भवतां, तर्हि अनाभोगमिथ्यात्वे इति पदादारभ्य मोक्षं प्रत्युन्मार्गभूतत्वात् इतिपदं यावत्पूर्वपक्षीयः पाठो ग्रन्थकृता प्रदर्शितः । तदनन्तरं तत्रापत्तिर्दत्ता ग्रन्थकृता । तत्र पूर्वपक्षीयः पाठस्तु सुबोध एवेति न विव्रीयते । नवरंअनादिकालादनाभोगमिथ्यात्वी न मार्गगामी न वोन्मार्गगामी । चरमावर्त्तं प्राप्यानाभोगाद् निर्गतो यदि जैनमार्गं आश्रयते तर्हि मार्गगामी, अन्यमार्गाश्रयणे तु उन्मार्गगामी इत्येषा तेषां परिकल्पना इति बोध्यम् । अधुना तत्खण्डनं क्रियते - स्वकल्पितेत्यादि, पूर्वपक्षेण कल्पिता या प्रक्रिया, तदपेक्षया अचरमेत्यादि । ननु मा भवतु शाक्यादयोऽपि उन्मार्गगामिनः को दोष: ? नहि ते मार्गगामिन:, येन काचिद् बाधाऽस्माकं स्याद् इत्यत आह - इति = यतः " शाक्यादयोऽपि उन्मार्गगामिनो न भवन्ति" इति भवदुक्तरीत्या सिद्धं, तस्मात्कारणात् कुप्पवयण इत्यादि, "कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः" इत्यादिप्रवचनविरोधः = इत्याद्युत्तराध्ययनसूत्रविरोधः । तत्र हि सर्वे कुप्रावचनिका उन्मार्गप्रस्थिता उक्ताः भवता तु अचरमावर्त्तिनः कुप्रावचनिका उन्मार्गगामिनो न स्वीक्रियन्त इति स्पष्टमेव विरोधः । शुन्द्र : (पूर्वपक्ष : भले, अयरभावत भव्योने पाए। अनालोग ४ २हो. આભિગ્રહિક ન રહો. એમાં વાંધો શું છે ?) ઉત્તરપક્ષ : જો આ રીતે તમામ અચરમાવર્તીઓને અનાભોગ જ માનશો તો પછી તમે જે વાત કરી છે કે, “અનાભોગમિથ્યાત્વમાં વર્તનારા જીવો માર્ગગામી પણ ન કહેવાય કે ઉન્માર્ગ ગામી પણ ન કહેવાય. કેમકે અનાભોગ મિથ્યાત્વ તો અનાદિવાળું આદિ વિનાનું હોવાથી બધા ય જીવો માટે તે પોતાના ઘર જેવું જ ગણાય. લોક પણ પોતાના ઘરમાં લાંબો કાળ રહેનાર હોય તો ય એ “માર્ગગામી કે ઉન્માર્ગગામી” તરીકે ઓળખાતો નથી. પરંતુ ઘરમાંથી નીકળેલો લોક જો પોતાના ઈષ્ટનગરને અભિમુખ જતો ય મહામહોપાધ્યાય ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૬૬ =

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178