________________
XXXXXXXXXXXXXXXXXXXXXX
(Akkkkkkkkkkxx
英英英英英英英英英英英英英英英英英英英英英英英英淡英英英英英英英英英英英英英英英英英※
Ofotodotcomoooooooctorotococccxccomoooooooooooooooooo परीक्षा
चन्द्र० : ननु स्वरसवाहिपदाभावेऽपि नातिव्याप्तिः, यतो "विदुषोऽपि" इतिपदस्य "शास्त्रतात्पर्यबाधप्रतिसन्धानवतोऽपि" इत्यर्थोऽनन्तरमेव ग्रन्थकृद् दर्शयिष्यति । गुरु* पारतन्त्र्यादिना भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानवन्तोऽपि शिष्याः "एष अर्थः शास्त्रतात्पर्य-* * बाधवान्" इति प्रतिसन्धानवन्तो न सन्त्येव । तादृशप्रतिसन्धानसत्त्वे तु ते तादृशं श्रद्धानं में परित्यजेयुरेव, अन्यथा तेषां श्रद्धानं स्वरसवाहि = सम्यग्वक्तृवचनानिवर्त्तनीयमेव परिगणनीयं । * स्यात् । इत्थञ्च 'विदुषोऽपि' इति पदेनैवातिव्यासिनिराससम्भवात्स्वरसवाहिपदमनर्थकमिति
चेत्, अत्रास्माकमयमभिप्रायो यदुत गुरुपरतन्त्रा अगीतार्थाः शिष्याः "गुरुप्रतिपादितमर्थं शास्त्रतात्पर्यबाधितम्" इति ज्ञानसत्त्वेऽपि “गीतार्थैर्गुरुभिर्द्रव्यक्षेत्रादीन् परिभाव्यैवायमर्थः । प्रतिपादितः सम्भवति । ततश्च यद्यपि तत्र शास्त्रतात्पर्यबाधो ज्ञायते, तथापि द्रव्यक्षेत्रादिज्ञातृभि*गुरुभिः प्रतिपादितमेवास्माकं हितकरम्" इति चिन्तयन्ति । एवं च शास्त्रतात्पर्यबाधवन्तोऽपि * ते तादृशश्रद्धानं न परित्यजन्ति । न च तावन्मात्रेण तेषां मिथ्यात्वं, गुरुप्रतिपादिते शास्त्रतात्पर्य
बाधितेऽपि अर्थे गीतार्थताश्रद्धानप्रयुक्तश्रद्धानत्वात् । ततश्च यदि 'स्वरसवाहि' इति पदं नोपादीयते, है * तर्हि तत्रातिव्याप्तिः स्यात् तद्वारणाय तत्पदमावश्यकम् । * यदि कश्चिद् वक्ता सम्यक्प्रकारेण प्रज्ञापयेद् यदुत यद्यपि भवतां गुरवो गीतार्थाः, तथापि * अनाभोगादिना तैविपरीतं प्ररूपणं कृतम् । यतस्तेषां निरूपणे वर्तमानद्रव्यादीनपेक्ष्यापि बहवो * दोषाः सम्पद्यन्ते..." इत्यादि तर्हि ते शिष्या विपरीतश्रद्धानं त्यजेयुः । इत्थं च तेषां श्रद्धानस्य । * स्वरसवाहित्वाभावान्नातिव्याप्तिरिति । A अयं अन्यो वा कश्चिन्महोपाध्यायानामाशय इति तु न सम्यग् जानीमः, बहुश्रुता एवात्रार्थे । अ प्रमाणम् । કે ચન્દ્ર: (પ્રશ્ન : સ્વરસવાહિ પદ ન મૂકો તો પણ અતિવ્યાપ્તિ ન આવે. કેમકે તે જ લક્ષણમાં “વિદુષોડપિ” જે પદ છે તેનો અર્થ ગ્રન્થકાર હમણા જ કહેશે કે “શાસ્ત્રતાત્પર્યના पाचन प्रतिसंधानवापानी ५९..."
હવે ગુરુપારતન્યાદિના કારણે ભગવત્પણીતશાસ્ત્રબાધિતાર્થમાં શ્રદ્ધાવાળા બનેલા કે શિષ્યો “આ પદાર્થ શાસ્ત્રતાત્પર્યના બાધવાળો છે. એવા પ્રતિસંધાન = બોધવાળા નથી કે
કેમકે જો તેવું પ્રતિસંધાન હોય તો તેઓ તેવા પ્રકારની શ્રદ્ધાને છોડી જ દે. જો ન છોડે છે છે તો તેમની શ્રદ્ધા સ્વરસવાહી = વક્તાના સમ્યગ્વચનથી પણ દૂર ન થાય તેવી જ બની છે
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英與與與與與
२३.
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચોખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨૪