Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसरे तृतीयचतुर्थादीनां परिपाटी प्रक्रिया कथिता तहेव इह पि अट्ठसु भंगेमु णेयन्या' तथैव तेनैव रूपेण इहापि अष्टाविंशतितमशतकेऽपि तृतीयाझुद्देशकोक्तेषु अष्टसु भाषु परिपाटी नेतच्या ज्ञातव्येति । पूर्वशतकापेक्षया 'नवरं जाणियध्व' नवर' केवलं वैलक्षण्यं ज्ञातव्यम् किं तदित्याह-'जं जस्स अस्थि तं तस्स भाणियन्त्र जाय अचरमुद्देसो' यत् लेश्यादि यादृशं यस्य जीवस्य नारकादेर्भवति तदेव तस्य जीवस्य भणितव्यं नान्यमन्यस्य, कियपर्यन्तमित्याह-यावत् अवरमोदेश:-अचरपोरेशकान्तम् अनन्तरोपपन्नकः परम्परोपपन्नकानन्तरावगाहपरम्परावगावर नन्तराहारकपरम्पराहारकानन्तरपर्याप्तपरम्परपर्याप्तचरमपर्यन्तानां नानामुद्देशकानां संग्रहो भवतीति, 'सव्वे वि एए एक्कारस उद्देसगा' सर्वेऽपि एते सामान्यो. उद्देशकों की-परिपाटी-प्रक्रिया-कही गई है 'तहेव' उसी प्रकार से 'इहंपि अदृसु भंगेसु णेयवा' यहां अठाइसवें शतक में भी तृतीयादि उद्देशकों में उक्त आठ भंगो में परिपाटी जाननी चाहिये, यहां पूर्व की अपेक्षा यदि भिन्नता है तो वह 'नवरं जाणियन्वं ज जस्स अस्थि तं तस्स भाणियन्वं जाव अचरमुद्देसो' इस सूत्रपाठ द्वारा प्रगट की गई है, अर्थात् जो जैसी लेश्यादिक जिस नारकादि जीव के हो वह वैसी लेश्यादिक उस नारकादि जीव को कहनी चाहिये-अन्य की अन्य को नहीं कहनी चाहिये, और ऐसा कथन यावत् अचरम उद्देशक तक करना चाहिये, यहां यावत् शब्द से-'अनन्तरोपपन्नक परम्परोपपन्नक, अनन्तरावगाढ, परम्परावगाढ, अनन्तराहारक, परम्पराहारक, अनन्तरपर्याप्त, परम्परपर्याप्त और चरम इन नव उद्देशकों का संग्रह हुआ है, 'सव्वे वि एए एकारस उद्देसगा' सामान्य उद्देशक से लेकर अचरम ध्यानी-परिपाटी-डिया मा मा छे, 'तहेव' र प्रमाणे 'इति असु भगेसु णेयव्वा' मा सहयावासमा शतमा ५५ त्रीत विगैरे अशाઓમાં ઉક્ત આઠ ભાગમાં પ્રક્રિયા સમજવી. અહિયાં પહેલાં કરતાં જે કાંઈ ३२३२ छ, ते नवरं जाणियव्वज' जस्स अस्थि तं तस्स भाणियव जाव बचरमुद्देसों' या सूत्रा8 41 प्रगट २ छे. अर्थात २ २४हिन रे જે લેશ્યા વિગેરે કહેલ હોય તેને તેજ પ્રમાણેની વેશ્યા વિગેરે કહેવા જોઈએ બીજાની વેશ્યા વિગેરે બીજાને કહેવાના નથી. અને આ પ્રમાણેનું કથન અચરમના ઉદેશા સુધી કહેવું જોઈએ. અહિયાં યાવત્ શબ્દથી– અનન્તપન્નક, પરંપરાપપન્નક, અનંતરાવગાઢ, પરંપરાવગાઢ અનંતશહારક, પરંપશહારક, અનન્તર પર્યાપ્ત, પરંપરપર્યાપ્ત અને ચરમ પર્યાપ્ત આ નવ ઉદ્દેશાઓ ५ शया छे. 'सव्वे वि एए एकारस उदेसगा' थी सन २२महेश
શ્રી ભગવતી સૂત્ર : ૧૭