Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिकाटीका श.६ उ.७ मू.२ मारणान्तिकसमुदघातस्वरूपनिरूपणम् १३ शरीरं वा बध्नीयात् ? गौतम ! अस्त्येककः तत्र गत एव आहरेजवा, परिणमयेजवा, शरीरं वा बध्नीयात् अस्त्येककः ततः प्रतिनिवर्तते, प्रतिनिवृत्य इह शीघ्रम् आगच्छति, आगत्य द्वितीयमपि मारणान्तिकसमुदघातेन समवहन्ति, समवहत्य मन्दरस्य पर्वतस्य पौरस्त्ये अङ्गुलस्य असंख्येयभागमात्रं वा, संख्येयकरता है। (से णं भंते ! तत्थगएचेव आहारेजवा परिणामेजा वा सरीरं वा बंधेज्ज) हे भदन्त ! वहां गया हुआ वह जीव क्या आहार ग्रहण करने लगता है ? उसे वह परिणमाने लगता है ? और क्या शरीरकी निष्पत्ति करने लगता है ? (गोयमा) हे गौतम! (अत्थेगइए तत्थगएचेव आहारेज वा, सरीरं वा बंधेजा, अत्थेगइए तओ पडिनियत्तइ, पडिनियत्तित्ता इह हवं आगच्छइ दोच्चपि मारणंतियसमुग्घाएणं समोहणइ, समोहणित्ता मंदरम्स पव्वयस्स पुरथिमेणं अंगुलस्स असंखेजहभागमंत वा) कोई एक जीव ऐसा होता है जो वहांजाकर के हो आहार ग्रहण करने लगजाता है, गृहीत आहारको परिणमाने लगजाता है और अपने शरीरको निष्पन्न करने लगता है। तथा कोई जीव एसा होता है जो वहांसे वापिस लौटकर पूर्व गृहोत शरीरमें प्रविष्ट होजाता है और फिर से वह मारणान्तिक समुदघात करता है। मारणान्तिक समुद्धात करके फिर वह मंदरपर्वतकी पूर्वदिशामें अंगुलके असंख्यात वे भागमात्र (संखेजइभागभने सन्तान प्राप्त ४0 श छे. (से णं भंते ! तत्थगए चेव आहारेज्जा वा, परिणामेज्जा वा, सरीरं वा बंधेज्ज) 3 मह-त! त्यां गये ते ७१ शुमार ગ્રહણ કરવા માંડે છે? શું ગૃહીત આહારનું તે પરિણમન કરવા માટે છે, અને શું शरीरनु नि ४२१॥ वाणे छ ? (गोयमा ! अत्थेगइए तत्थगएचेव आहारेज्ज चा, परिणामेज्जा वा, सरीरं वा बंधेज्जा अत्थेगइए तओ पडिनियत्तइ, परिनियत्तित्ता इह हव्वं आगच्छई, दोच्चपि मारणंतियसमुग्याएणं समोहणइ, समोहणित्ता मंदरस्स पचयस्स पुरस्थिमेणं अंगुलस्स असंखेज्जइ भागमंतं वा) કેઈક જીવ એ હેય છે કે જે ત્યાં જઈને જ આહાર કરવા લાગી જાય છે, ગૃહીત આહારનું પરિણમન કરવા લાગી જાય છે, અને પિતાના શરીરનું નિર્માણ કરવા માંડે છે. પરંતુ કેઈક જીવ એ હેાય છે કે જે ત્યાંથી પાછા આવતે રહે છે, પાછો આવીને તે પૂર્વશરીરમાં દાખલ થઈ જાય છે, અને બીજી વખત તે મરણાન્તિક સમુઘાત કરે છે. મારણુનિક સમુઘાત કરીને ફરીને તે મંદર પર્વતની પૂર્વ દિશામાં અંગુલના અસંખ્યાતમાં ભાગ માત્ર
શ્રી ભગવતી સૂત્ર : ૫