Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 291 समवायनिरासः न च यत्र कार्यस्य समवायमात्र सम्बन्धः तत्कारणमुपादानम्; गुणादावतिप्रसक्तः तन्तुपटयोरप्याधाराधेयभावसत्वाच्च / संयोगातिरिक्तसमवाये प्रमाणा. भावाच्च / न चावयवावयव्यादिविशिष्ट प्रत्ययान्यथानुपपत्या तसिद्धिः। संयोगस्यव तबुद्धिविषयत्वात् / अक्लृप्तविषयत्वकल्पनात् क्लुप्तविषयस्यैव युक्तत्वात् / न चावयवावयव्यादिविशिष्टबुद्धः समवायविषयत्व एकविषयत्वमिति लाघवम् / इतरथानेकविषयत्वाद् गौरवमिति वाच्यम्; संयोगस्यापि भेदाभावात् / न चोत्पतिविनाशभ्यां तस्यानेकत्वमिति वाच्यम् / तपोरेवाभावात्।। न च घटसंयोगो विनष्ट इति प्रत्ययो मानमिति वाच्यम्; लौकिकानां घटो नष्ट इत्येव बुद्धदर्शनात् / भूतले घटसम्बन्धो नास्तीत्यनुभवस्तु समवायो नेत्यनुभवेन तुल्यः। कार्याश्रयत्वेनापि तल्लक्षणं विशेष्यत इत्याशझ्याह -तथापीति / चशब्दो घटादेरित्यत्र संबध्यते तेन तत्समवायः समुच्चीयते / भूतलादावतिव्याप्तिपरिहाराय विशेषणान्तरमाशङ्क्य परिहरति-न चेति / गुणादाविति / रूपाद्याधारकालादेरपि तदुपादानत्वप्रसङ्गादित्यर्थः / कालादेर्गुणादिनाऽधाराधेयसंवन्धस्यापि सत्त्वान्न समवायमात्रमित्याशंक्य तन्तुपटयोरपि स तुल्य इत्याह - तन्तुपटयोरिति / किं च समवायसद्भावे मानाभावेन तस्यैवासत्वात् तद् घटितं लक्षणमयुक्तमित्यभिप्रेत्याह-संयोगेति / ___ "इह तन्तुष पटो" "नील मुत्पलमि" त्यादिविशिष्टप्रत्ययः संवन्धविषयः विशिष्टप्रत्ययत्वात् कुण्डेबदरमिति प्रत्ययवत् विपक्षे च विशिष्टप्रत्ययानुपपत्तिरित्यनुमानमेव तत्र मानमित्याशंक्यार्थान्तरत्वेन दूषयति - न चेति / संयोगानामजन्तत्वेनावयवावयव्यादिविशिष्टप्रत्ययानां तद्विषयत्वे गौरवं तदतिरिक्तसमवायभेदे मानाभावात् तद्विषयत्वे लाघवमिति समवायविषयत्वमेव युक्तमित्याशक्य संयोगभेदेऽपि मानाभावात् सोऽपि सर्वत्रक एवेत्याह--न चेत्यादिना / क्रियया पूर्वसंयोगनाशादुत्तरसंयोगोत्पत्तेः तदनेकत्वमावश्यकमित्याशंक्य हेत्वसिद्धया दूषयति-न चेति / संयोगनाशादेरनुभवसिद्धत्वात् कथमभाव इत्याशङ्क्याह-न चेति / संयोगो नष्ट इत्याद्यनुभवः किं लौकिकानां उत वैशेषिकमते व्युत्पन्नानाम् / नाद्य इत्याह-लौकिकानामिति / घटनाशानन्तरं मृदि तत्समवायो नेत्यनुभवो यथा संबन्धिनाशादिविषयस्तथायमपीत्यर्थः।

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486