Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 458
________________ तृतीयः परिच्छेदः 437 मिति विभागः। ननु प्रमाणानामपि मिथ्यात्वे कथमयं विभाग इति / न / नहि प्रामाण्यस्य तात्विकत्वंस्वरूपाबाधः किन्तु विषयाबाधः तच्चावास्तवस्याप्यद्वैतप्रमाणस्यास्ति / ब्रह्मणोऽबाधितत्वात् / न च कल्पितात् तत्वप्रमितिविरुद्धा कल्पितस्यापि शब्दस्य यथार्थविषयशक्तितात्पर्यज्ञाने तदुपपत्तेः अन्यथा सत्यादपिशब्दात् तत्त्वप्रमित्यनुपपत्तेः / न च यथार्थशक्तिर्वाकथं कल्पितत्वे इति वाच्यम् / कल्पितस्याप्यर्थक्रियानपायात्। पदविशेषत्वेन ह्यर्थविशेषे वृद्धव्यवहारादौ व्युत्पत्तिः / न च तत्र सत्यत्वमपेक्ष्यते तस्य द्रव्यत्वगुणत्वादिवत् अनुपयुक्तत्वात् यथा शक्ति च लक्षणेति क्व तस्य सत्यत्वमुपकरोति / प्रमाणमिथ्यात्वेऽपि विषयसत्त्वोपपत्तिः नन प्रमाणाधीनसत्त्वं प्रमेयं कथं प्रमाणमिथ्यात्वेऽपि सत्यं स्यादिति। तत किं प्रमाणं प्रमेयमुत्पादयति ? तत्सत्तां प्रकाशयतीति चेत; न, प्रकाशस्यानुदिताद्वैतस्य मिथ्यात्वे तद्ग्राहिप्रत्यक्षादीनां कथं प्रामाण्यमित्यत आह–अत एव व्यावहारिकमिति / व्यवहारसमर्थवस्तुबोधकस्वरूपमित्यर्थः / किमुपनिषदामप्येतादृशमेव प्रामाण्यं नेत्याह-अद्वैतेति / उपनिषदामपि द्वैतमध्यपातित्वेन मिथ्यात्वात् कथं तत्त्वावेदकत्वमिति चोदयति-नन्विति / तत्त्वावेदकत्वं नाम अबाधितार्थबोधकत्वं तच्च मिथ्यात्वेऽपि न विरुध्यते। स्वप्नोपलब्धशब्दानामपि प्रमापकत्वदर्शनादित्यभिप्रेत्य परिहरति-न नहीत्यादिना / ननु कल्पितस्य प्रमापकत्वमनुपपन्न बाष्पधूमादेस्तददर्शनात् / स्वप्नशब्दाश्च सत्या एवेति वदन्तं नवीनं प्रत्याह-न च कल्पितादिति / किं शब्दस्य प्रमापकत्वे शक्त्यादिसत्त्वं प्रयोजक सत्यत्वं वा ? उभयमपि वा ? आये न विरोध इत्याह-कल्पितस्यापीति / द्वितीये शक्तितात्पर्याद्यगोचरेऽपि प्रमा स्यात् / न च सा उपपन्नेत्याह-अन्यथेति / न तृतीयः शक्त्यादिमत्त्वे सति सत्त्वाभावापराधेन प्रमाभावादर्शनेन गौरवादिति भावः / शक्त्यादिमत्त्वमेव सत्त्वाभावेऽनुपपन्नमित्याशङक्याऽन्यथोपपत्तिमाह-न च यथार्थेति / व्युत्पत्तिसमये सत्त्वेनैव शब्दस्य शक्तिमत्त्वग्रहणान् / तदभावे कथं शक्तिमत्त्वमित्याशङ्क्यासिद्धो हेतुरित्याह-पदविशेषेति / नन्वेवमपि वेदान्तानां सत्त्वाभावे लक्षकत्वानुपपत्ति रिति नेत्याह-यथाशक्तिति / लक्षणायाः शवयसंबन्धादिमात्रापेक्षत्वादिनि भावः। मानाधीना मेयसिद्धिरित्यभ्युपगमात् मानस्य सत्त्वाभावे ब्रह्मणोऽपि सत्त्वं न सिद्धयेदिति चोदयति-नन्विति / किं सिद्धिशभ्देनोत्पत्तिविवक्षिता, ज्ञप्तिर्वा ? आद्यस्त्वसङ्गत इत्याह-तत्किमिति / द्वितीयमुद्भावयति-तत्सत्तामिति / किमत्र प्रकाशपदेन चित्प्रकाशः कथ्यते ? वृत्तिर्वा ? आये तस्य मानजन्यत्वमयुक्तमित्याह-न प्रकाशस्येति / द्वितीयं शङ्कते-वृत्तीति / वृत्तेमिथ्यात्वात् प्रमाणसत्यतां विना नानुपपत्तिरित्याह--

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486