Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 435 मिति चेत। तहि उमयाविरुद्धं धमिसमसत्वमेव धर्मस्य तद्विरुद्धधर्मराहित्यप्रयोजकम् / अत एव मिथ्यात्वस्य कल्पितत्वे व्यावहारिकत्वप्रातीतिकत्वयोः अन्यतरत्वनियमात् प्रपञ्चः सत्य इति निरस्तम् / धर्मिसमसत्ताकस्य कल्पितस्य व्यावहारिकत्वे प्रपञ्चस्यापि तथात्वनियमात् / स्वप्रकाशत्वं स्वरूपमेव / अथवा यो यस्य स्वाभाविको धर्मः स तत्र स्वाभावविरोधी, यथा घटस्य घटत्वं मिथ्यात्वं च प्रपञ्चस्य स्वाभाविकमिति न तत्र सत्यत्वम् / न च कल्पितस्य स्वाभाविकत्वं नास्तीति वाच्यम् कल्पितऽत्वेपि घटत्वादेः स्वाभाविकत्वात् / यत् यद्विषयकसाक्षात्कारनिवृत्त्ययोग्यं तत् तस्य स्वाभाविकमिति कल्पितमपि घटत्वादिमिथ्यात्वादि च स्वाभाविकमेव / गगननीलिमापि च तत्साक्षात्कारनिवृत्तियोग्यमेव / तदाकारवृत्त्यभावात् प्रबलप्रतिबन्धाद्वा न निवर्तते / न चैतद्वयवस्थायां प्रमाणाभावः, घटत्वादिव्यवस्थितव्यवहारस्यैव घटत्वादेः कल्पितत्वमपि मतद्वयासम्मतमिति चोदयति-कल्पितत्वमिति / तथापि धर्मिसमसत्ताकत्वस्य मतद्वयसंमतत्वात् तदेव प्रयोजकं उभयमतसाधारणमित्याह-तीति / यदप्युक्तं मिथ्यात्वस्य व्यावहारिकादिरूपत्वेन प्रामाणिकप्रपञ्चस्य सत्यत्वापात इति / तदयुक्तं। प्रत्यक्षादिप्रमाणस्य अन्यथोपपत्तरुक्तत्वान, वक्ष्यमाणत्वाच्च / साध्यमानधर्मिसमसत्ताकमिथ्यात्वस्य प्रपञ्चसत्यत्वेऽनुपपत्तेः उभयोरपि व्यावहारिकत्वमावश्यकमित्यभिप्रेत्योपसंहरति-अत एवेति / नन्वेवमात्मनि स्वप्रकाशत्वादेः धर्मिसमसत्ताऽभावात् तस्यास्वप्रकाशत्वादिराहित्यं न सिद्धयदिति तत्राह-स्वप्रकाशत्वं चेति / अवेद्यस्वरूपविशेषपरिज्ञानादेव वेद्यायावृत्तिसिद्धिः। स्वरूपविशेषश्च धर्म विनाऽपि घटत्वादाविव निरूपित एव / आत्मा स्वप्रकाश इति विशिष्टव्यवहारस्तु घट एव कल्पित घटत्वेन घट इति व्यवहारवत् स्वप्रकाश एव कल्पितधर्मनिमित्त उपपद्यते। एवं ज्ञानानन्दादिव्यवहारोऽपीति भावः / धर्माणां स्वविरोधिव्यावर्तकत्वे प्रयोजकान्तरमाह-अथ वेति / धर्माणां कल्पितत्वमते रूप्यादिवत् स्वाभाविकत्वमेवानुपपन्नमित्याशक्य कल्पितत्वाविरुद्धं स्वाभाविकत्वमाह-यद्यद्विषयेति / रूप्यादेः शुक्त्यादिसाक्षात्कारनिवर्त्यत्वात् न तत् तस्य स्वाभाविकं घटत्वादिकं तु कल्पितत्वेऽवि न घटाद्याश्रयः ज्ञाननिवर्त्यमिति तस्य स्वाभाविकत्वमेवेत्यर्थः। तहि गगननीलिमचन्द्रप्रादेशिकत्वादेः स्वाश्रयसाक्षात्कारानिवर्त्यत्वात् स्वाभाविकत्वं स्यादित्याशङ्क्याह-गगनति / तदा कारवृत्त्यभावादिति / गगनादिगोचरवृत्त्यभावादित्यर्थः / प्रतिबन्धाद्वेति / दूरस्थतादिदोषादित्यर्थः / __ स्वाश्रयज्ञानानिवत्य॑स्य स्वाभाविकत्वे मानाभावात् परिभाषामात्रमेतदित्याशक्य तद्विशिष्ट एव लौकिकवैदिकव्यवहारदृष्टेः मैवमित्याह-न चैतदिति / एवं

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486