Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 434 सटीकाद्वैतदीपिकाया दावसत्वं स्वकालादावसत्वसाधने प्रमाणविरोधप्रसङ्गन स्वकालादौ सत्वेन कालान्तरेऽपि सत्वसाधनप्रसङ्गात् / न तृतीयः तद्भिन्नत्वं तस्य च तात्विकस्य प्रपञ्चेऽप्यभावात् कल्पितस्यात्मन्यपि भावात् / सत्वं च त्वदभिमतं मिथ्यात्वाभावो वाऽसद्विलक्षणत्वे सत्यनारोपितत्वं वा अस्तित्वप्रकारकप्रमा प्रति कदाचिद्विषयत्वं वा कालसंबन्धित्वं वा अस्मदभिमतासत्वाभावो वा भविष्यति असद्विलक्षणत्वादिना सत्प्रतिपक्षत्वं सन् घट इत्याद्यध्यक्षवाधिताश्च हेतव इति / मिथ्यात्वस्य व्यावहारिकत्वम् उच्यते / वियदादिसमानस्वभावं मित्यात्वं साध्यम् तच्च धर्मिणः सत्यत्वविरुद्धम् / न च कल्पितं सप्रपञ्चत्वं ब्रह्मणो यथा निष्प्रपञ्चत्वविरोधि न भवति एवं मिथ्यात्वमपि न सत्यत्वविरोधीति वाच्यम। तस्य मिसमसत्ताकत्वाभावात मिथ्यात्वास्य च तथात्वात् अन्यथा धर्मिसमसत्वमिथ्यात्वस्यैवानुपपत्तेः। अत एव घटादेर्घटत्वाद्यघटत्वादिविरोधि / घटत्वादिकं सत्यमिति चेत् न, मम तदसिद्धः कल्पितत्वमपि ममासिद्धि न च स्वकाले सत्वासिद्धिस्तदा प्रमाणविरोधादसत्वाभावे सत्त्वस्यावश्यकत्वादित्याह-स्वका दाविति / वस्तुतः परिच्छिन्नमिति कल्पं निराकरोति---न तृतीय इति / प्रपञ्चे सत्वस्यानिरूपणात् मिथ्यात्वमेव परिशिष्यज्ञ इत्याशंक्य हेत्वसिद्धिमाह - सत्वं चेति / अस्मदभिमतेति / सर्वदेशीयसर्वकालीनात्यन्ताभावप्रतियोगित्वरूपासत्वाभाव इत्यर्थः / उक्तदोषाणामाभासत्वं प्रतिजानीते-उच्यत इति / तत्र यदुक्तं मिथ्यात्वं सत्यं मिथ्या वेत्यादि तत्राह-वियदादीति / तावता कथं वियदादौ सत्वाभावसिद्धिरित्यत आह-तच्चेति / धर्माणां हि धर्मिसमसत्ताकत्वमेव धर्मिणि स्वविरुद्धधर्माभावे प्रयोजकं तथैव घटत्वादौ दर्शनात् / न तु सत्यत्वमपि तत्र निदर्शनाभावादिति भावः। प्रपञ्चे मिथ्यात्वस्य कल्पितत्वे तस्य ब्रह्मणि सप्रपञ्चत्ववत्स्वाश्रये न स्वाभावविरोधितेत्याशंक्य दृष्टान्तवैषम्येण परिहरति-न च कल्लितमित्यादिना / धर्मिसमसत्ताकमिथ्यात्वस्य धर्मिपारमार्थिकत्वाविरोधित्वे वाधकमाह-अन्यथेति / धर्मिणः पारमार्थिकत्वे तत्समसत्ताकमिथ्यात्वस्यापि पारमार्थिकत्वं स्यात्तच्च विरुद्धमिति तयोस्तुल्यसत्ताकत्वमुभयोरप्यनिर्वचनीयत्वं विनाऽनुपपन्नमिति भावः धर्मिसमसत्ताकत्वमेव धर्मिणि तद्विरुद्धाभाव. प्रयोजकांमत्यन्यत्राप्युपपादयति-अत एवेति / घटत्वादेः सत्यत्वस्यैव लाघवात् अघटत्वादिविरोधितेति शङ्कते-घटत्वादीति / घटत्वादिसत्यत्वस्य मतद्वयासम्मतत्वात् न लाघवावतार इत्यभिप्रेत्याह-न ममेति / .

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486