Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 432 सटीकाद्वतदीपिकायाम् धर्मिसमसत्वस्य हेतोवत्तौ व्यभिचारः। अन्यथाऽतिप्रसङ्गात् दश्यत्वं च व्यावहारिकं न परमार्थब्रह्मसमसत्ताकमिति वाच्यम् / व्यावहारिकादिविभागस्य अद्याप्यसिद्धः। किं चैवं पक्षे धर्मिसमसत्वसाध्यहेत्वभावे वाधोऽसिद्धिश्चेति स्वप्रकाशत्वानुमानमपि न स्यात / वृत्तिविषयत्वस्य दृष्टान्तेऽभावाञ्च / नापि द्वितीयः फलं हि मद्रीत्या व्यवहारः भवद्रीत्या ज्ञातता वा त्वद्रीत्या वृत्यभिव्यक्तविषयाधिष्ठानचैतन्यं वा ? नाद्यः आदानादेर्गगनादावभावात् अभिलापस्य चात्मनि भावात् / न द्वितीयः / तस्य मम घटादौ अतीतादौ चाभावात् / न तृतीयः। अतीतादावसिद्धेः अविद्यादौ तदभावाच्च / नापि साधारणमिति तृतीयः / उक्तदोषात् / ____न चतुर्थः आत्मनोऽपि स्वप्रकाशत्वादिविशिष्टव्यवहारे तदपेक्षानियमात् स्वातिरिक्तसंविदपेक्षा नास्तीति चेत् न / वृत्त्यन्यसंविदपेक्षायास्तव नित्यातीन्द्रिये मम घटावावप्यभावात् / एतेन व्यवहारे स्वावच्छिन्नसंविदपेक्षत्वं दृश्यत्वमिति निरस्तम् / नाप्यस्वप्रकाशत्वम् किञ्च हेतोः विपक्षे धर्मिसमसत्ताकत्वस्य व्यभिचारप्रतोजकत्वेऽसिद्धिवाधयोः कल्पितहेतुसाध्ययोस्तव मते संभवात्तत्र तदनुमानेऽसिद्धयाद्यभावप्रसंगात् / तथा च ब्रह्मण्यनुभूतित्वादिहेतोः स्वप्रकाशत्वसाध्यस्य च धर्मिसमसत्ताकत्वाभावादसिद्धिबाधौ स्यातामित्याह-किं चैवमिति / शुक्तिरजते वृत्तिगोचरत्वानभ्युपगमात् साधनवैकल्यं चेत्याह-वृत्तीति / व्यवहारः फलमिति पक्षे. किमुपादानादिर्व्यवहारपदार्थः अभिलापो वा ? आद्ये भागासिद्धिः / द्वितीये व्यभिचार इत्यभिप्रेत्याह-आदानादेरिति / मम घटादाविति / तथा च मन्मते स्वरूपासिद्धिः भवन्मते तु भागासिद्धिरिति भावः / अविद्यादाविति / अविद्यान्त: करणप्रत्यक्षतद्धर्माणां केवलसाक्षिभास्यतया वृत्यभिव्यक्तचिद्भास्यत्वाभावादित्यर्थः / उक्तदोषादिति / ब्रह्मणि व्यभिचारादिदोषप्रसंगादित्यर्थः / तदपेशानियमादिति / स्वातिरिक्तवृत्तिरूपसंविदपेक्षत्वेन तत्र व्यभिचारादित्यर्थः / वृत्तेरसंवित्त्वात्तदतिरिक्तसंविदपेक्षत्वमेव हेतुस्ततश्च नोक्तदोष इति शंकतेस्वातिरिक्तति / भागासिद्धयन्यतरासिद्धिभ्यां दूषयति-न वृत्त्यन्येति / अतीन्द्रियादिव्यवहारे वृत्त्यतिरिक्तसंविदपेक्षाभावादेवान्यदप्ययुक्तमित्याह-एतेनेति / एवं दृश्यत्वहेतुं निराकृत्यान्यानपि सिद्धान्त्यभिमतानस्वप्रकाशजडपारछिन्नत्वहेतून् क्रमेण निराकरोति

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486