Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 451
________________ 430 सटीकाद्वैतदीपिकायाम् अस्तु संबन्धिद्वयमात्रमिति चेत् तहि घटज्ञाने विश्वमेव प्रकाशेत अवि. शेषात् / न च प्रतीयमानघटस्वरूपमेव संबन्धः / प्रतीयमानत्वस्यैवानिरूपणात् / न च घटस्वरूपंसंबन्धः घटज्ञाने घटस्याविषयत्वप्रसङ्गात् / न च घटज्ञाने घटस्वरूपं संबन्धः घटज्ञानत्वस्यैव संबन्धं विना दुनिरूपत्वात् / तस्मानाप्रयोजको हेतुः / एवं जडत्वादिहेतवोऽपि द्रष्टव्याः। मच दोषजन्यज्ञानविषयत्वमुपाधिः। दृष्टान्ते तदभावस्योक्तत्वात् / १क्षे तत्सत्वाच्च / नापि बाधितत्वमुपाधिः, पक्षेपि तत्सत्वात् / अत एव न भ्रान्तिविषयत्वमपि / नाप्यर्थक्रियाऽयोग्यत्वम्, अप्रयोजकतया साध्याव्यापकत्वात् / एवमन्येऽप्युपाधयो निराकार्याः / न च प्रपंचमिथ्यात्वे तद्विषयप्रमाणानामप्रामाण्यापत्ति धिका / यावबाधमर्थक्रियासमर्थवस्तुविषयतया व्यावहारिकप्रामाण्यानपायात्। तत्वावेदकप्रामाज्यस्य ब्रह्मप्रमाणातिरिक्तेष्वभावात् / घटादिविषयप्रमाणं तत्त्वावेदकं न भवति जडविषयत्वात् संमतवत् / घटादीनां तत्त्वं विनानुपपत्त्यभावात् निषेधश्रुतिमुख्यार्थत्वाय तस्यैव कल्प्यत्वात् / सिद्धिरिति परस्पराश्रय इत्यर्थः / अभेदपक्षं शंकते-अस्त्विति / अत्रापि किं घटादिस्वरूपमात्रं संबन्धः उत प्रतीयमानस्वरूपं घटस्वरूपमेव वा ? तद्ज्ञाने तत्स्वरूपं वा ? न सर्वथापीत्याह-तहींत्यादिना / घटज्ञानत्वस्यैवेति घटस्य ज्ञानं घटज्ञानमिति षष्ठ्यर्थसंबन्धाभावे तद्ज्ञानत्वायोगादित्यर्थः / विपक्षे वाधकतर्कनिरूपणफलमाह-तस्मादिति / उक्तसाध्य एवाचेतनत्वपरिच्छन्नत्वसविशेषत्वादिहेतवः प्रयोक्त व्या इत्याह-एवमिति / अत्र संभावितोपाधि निराकरोति-न च दोषेत्यादिना। तदभावस्येति / रजतज्ञानस्य साक्षिमात्रता दोषाजन्यत्वस्येत्यर्थः / प्रपञ्चस्याप्यविद्यादोषजन्यत्वेन तत्रोपाधः सत्वात् न तस्य साध्यपरिहारहेतुतेत्यभिप्रेत्याह-पश इति / अप्रयोजकतयेति / मिथ्यात्वेऽविद्यातिरिक्तदोषाजन्यत्व गज्जन्यत्वाभ्यामेवार्थक्रियातदभावोपपत्तेरर्थक्रियाऽयोग्य - त्वं न मिथ्यात्वव्यापकमित्यर्थः / अविद्यातिरिक्तदोषजन्८ त्वावस्थाज्ञानकार्यत्ववाधकज्ञाननिवर्त्यत्वाद्यपाधयोऽप्ययोजकत्वान्निरसनीया इत्याह-एवमिति / उत्तरग्रन्थः स्पष्टार्थः / प्रपञ्चस्य मिथ्यात्वमुपश्रत्य तदसहमानोऽर्वाचीनः प्रलपतीत्याह–अत्रेति / व्यभिचारादिति / अद्वैतज्ञानासिद्धेरप्युपलक्षणम् / अनुमानवैय्यादिति / मिथ्यात्वस्यादृश्यतयाऽनुमिति प्रत्यविषयत्वादस्य च तद्विषयत्वायोगादित्यर्थः। सिद्धसाधनमिति / प्रपञ्चरय सत्यत्वेऽप्यसत्यमिथ्यात्वमविरुद्धमित्यर्थः / प्रपञ्चमिथ्यात्वस्यासत्यत्वेऽपि न

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486