Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 450
________________ तृतीयः परिच्छेदः 429 नाप्यर्थक्रियाकारित्वं सत्वं तवभावकालेऽसत्वप्रसंगात् / परमाणुपरिमाणादेरसत्वप्रसङ्गाच्च / अनिर्वचनीयेनार्थक्रियोपपत्तेश्च / दृग-यसंबन्धानुपपत्त्या मिथ्यात्वम् ____एवं दृश्यत्वानुपपत्तिश्च / ज्ञानज्ञेययोः संयोगादिसंबन्धाभावात् / स्वरूपसंबन्धोऽस्तीति चेत् / न तावत् तस्य स्वरूपाभेदः, निरूपयितुमशक्यत्वात् / _ यत्तु संबन्धान्तरमन्तरा विशिष्टप्रतीतिविषयत्वमिति / तन्न / तस्य प्रतीत्यन्तरविषयत्वे तस्यापि प्रतीत्यन्तरापेक्षायामेकमपि न सिद्धयेत् / स्वस्य स्वविषयत्वं चाद्यापि दुनिरूपं स्वस्य स्वविषयत्वानुपपत्तेश्च / स्वरूपसंबन्धनिरूपणात् पूर्व विशिष्ट प्रत्ययत्वासिद्धश्च / रित्यभिप्रेत्याह-एतस्मिन्निति / प्रपञ्चस्य रजततुल्यत्वे कथं सत्वेनानुभव इत्याशंक्य सोऽपि तद्वदेवाधिष्ठानसत्तासंसर्गादुपपद्यत इत्याह-सबुझेर पीति / पञ्चमं निराकरोतिनाप्यर्थक्रियेति / तदभावकाल इति / न च तदापि तद्योग्यताऽस्तीति वाच्यम् तथा सति रजतादेरपि सत्वापातात् / किञ्च पारिमाण्डल्यपरममहत्वादेः परैरप्यूर्थक्रियायोग्यताया अप्यनभ्युपगमादसत्वापात इत्याह-परमाण्विति। अनिर्वचनीयेनाप्यर्थकियोपपादनान्नैतत्सत्वमित्याह-अनिर्वचनीयेति / हेच्छित्तिरपि विपक्षे बाधिकेत्याह-एवमिति / ज्ञानेन घटादेः संबन्धविशेषाभावे कदाचित्कस्यचित् ज्ञेयत्वायोगात् संबन्धविशेषो वाच्यः। न च ज्ञाने विषयाणामध्यासं विना विशेषसंबन्धसंभवः / तत्र पराभिमत. संबन्धानामसंभवादिति भावः। परमते किं ज्ञानज्ञययोः संयोगः संबन्ध उत समवायः स्वरूपसंबन्धो वा ? नाद्यः ज्ञानप्य गुणत्वात् / न द्वितीयः आत्मगुणस्य ज्ञानस्य घटादौ समवायायोगादित्याह-ज्ञानज्ञेययोरित / तृतीयं शंकते-स्वरूपेति / स्वरूपसंबन्धः किं भिन्न अभिन्नो वा ? नाद्यस्तावद्धटत इत्याह--न तावदिति / संबन्धिभिन्नः स कि जन्य उताजन्यः ? आधे गुणादिष्वसंमवः तेषां जन्यधम नाश्रयत्वान्न द्वितीयः कादाचित्कसंबन्धिद्वयाभावकाले आश्रयाभावेन तत्परतंत्रसंबन्धसत्त्वायोगात्तस्यापि ज्ञेयत्वसिद्धये संबन्धान्तरमित्यनवस्थापाताच्चेति भावः / परोक्तं तल्लक्षणमपि दूषयितुमनुवदति-य त्त्विति / विशिष्टप्रत्ययः कि तत्संबन्धगोचरज्ञानादतिरिक्त उतानतिरिक्तः? आद्ये त्वस्य ज्ञेयेन संबन्धार्थं विशिष्टप्रत्ययान्तरमावश्यक मित्यनवस्था मूलक्षयकरी स्यादित्याह–तस्येति / ज्ञाने स्वविषयत्वनिराकरणान्न द्वितीयोऽपीत्याह-स्वस्येति / विशिष्टप्रत्ययविषयत्वमेव संबन्धः। अतो नोक्तानवस्थेत्याशंक्याह---स्वरूपेति / ज्ञानज्ञेययोः संबंधे सिद्धे तद्विषयकविशिष्टप्रत्ययसिद्धिः तत्सिद्धौ च तद्योग्यतारूपसंबन्ध

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486