Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 427 निरधिकरणात्मादौ सत्वं न स्यात् / प्रमेयत्वं घटादिधर्मः तच्च प्रमात्वमिति मते तत्राभावाच्च / तदधिकरणे घटे तदत्यन्ताभावस्य सत्वात् / प्रमात्वं घटे नास्तीत्यवाधितानुभवात् / न च परंपरासंबन्धविशिष्ट प्रमात्वाभावस्तत्र नास्तीति वाच्यं तथापि त्वदुक्तसत्वाभावात, तवापि घटादेस्तादशात्यन्ताभावप्रतियोगित्वस्यावश्यकत्वेन तत्सत्वानुपपत्तश्च / सर्वस्यापि परमते काले स्वाभावसमानाधिकरणत्वेनासंभवाच्च / ___ न च कालादन्यत्र स्वसमानाधिकरणत्व विवक्षितं कालपरिभाणादेस्तदभावेनासत्वप्रसङ्गात् / नापि प्रामाणिकत्वं सत्वं; यदि प्रमात्वं सदर्थकज्ञानत्वं, तृतीय नुत्यापति-अति / प्रतियोग्य प्रसिद्धया तदभावरूपसत्वासिद्धिमा. शंक्याह-घटका नेति / पटादौ प्रसिद्ध मति / ततश्च घटे तदभावः सत्त्वं, एवं पटाधिकरणनिष्ठाभावप्रतियोगित्वं घटे प्रसिद्धं तदभावश्च पटेः सत्वमिति सर्वत्र सत्त्वसिद्धिरिति भावः। परमते विभुद्रव्याणां निरधिकरणत्वात् प्रतियोग्यप्रसिद्धः उक्तसत्वासिद्धिरिति दूषयति-तहीति / प्रमात्वमेव सर्वत्र स्वरूपसंबन्धेन वर्तमानं प्रमेयत्वमिति न सर्वत्र सत्त्वसिद्धिरित्याह-प्रमेयत्वमिति / प्रमात्वं हि स्वाश्रयप्रमासंबन्धद्वारा घटादौ वर्तते / तत्संबन्धविशिष्टतया न तत्र तदभावः / किन्तु समवायितयवेत्याशंक्य तथापि स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वान्न तदभावरूपसत्वमित्याह-न च परंपरेत्यादिना / ___ न च यद्यत्र येन संबन्धेन वर्तते तत्र तसंबन्धविशिष्टप्रतियोगिकाभावो विवक्षित इति नोक्तदोष इति वाच्यम् / प्रमात्वस्य स्वाश्रयातिरिक्त सबन्धस्य घटादावभावात् तदभावस्यापि स्वरूपेणैव घटादावनुभवात्तत्र परंपरासंबन्धेनापि प्रमात्वाभाव आवश्यक इति नोक्तदोषनिस्तार इति भावः / किञ्च घटवत्यपि भूतले तत्काले तदभावाभावे तदपसरणानन्तरं तदभावप्रमाऽयोगात् तत्कालेऽपि तत्र तदभाव आवश्यकः / ततश्च घटादेरुक्तलक्षणकसत्वायोगादसत्वापात इत्याह-तवापीति / किञ्च परमते सर्वभावानां स्वसमानकाले स्वाथयकालनिष्ठाभावप्रतियोगित्वात् सत्वायोग इत्याह--सर्यस्यापीति / लक्षणे स्वसमानाधिकरणपदेन कालातिरित्ताधिकरणस्य विवक्षितत्वान्नोक्तदोष इत्याशंक्य तथात्वे कालमात्रनिष्ठधर्मस्य कालातिरिक्त करणाभावेन तत्र लक्षणाव्याप्तिरित्याह-न च कालादिति / चतुर्थमपवदति-नापीति / किं प्रामाणिकत्वं नाम प्रमाविषयत्वं तद्योग्यत्वं वोभयथापि कि प्रमात्वं सदर्थज्ञानत्वं तद्वति तद्विशिष्टज्ञानत्वं वाऽवाधितार्थज्ञानत्वं वा दुष्टका.

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486