Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 447
________________ 426 सटीकाद्वैतदीपिकायाम् सत्वमित्येतच्छतशो निरस्तम् अबाध्यत्वमिति चेत् किं तद्वाध्यत्वं यदभावः सत्वं, भ्रान्तिविषयत्वं वा वाधकप्रमाविषयत्वं वा प्रमीयमाणात्यन्ताभावप्रतियोगित्वं वा स्वधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं वा स्वोपादानवृत्त्यन्ताभावतियोगित्वं वा स्वविशिष्टप्रमाकाले स्वविशेष्यवृत्त्यत्यन्ताभावप्रतियोगित्वं वा स्वविशिष्टप्रतीतिकाले स्वसमानदेशात्यन्ताभावप्रतियोगित्वं वा असत्वं वा ? नाद्यद्वितीयौ। शुक्त्यादेरन्यथाख्यातौ रजतादेः स्वासत्वप्रसंगात् / न तृतीयः। जडमात्रे तत्सत्वात् / न चतुर्थः घटादेरपि स्वाधिकरणीभूतभूतलाद्यधि. करणनिष्ठात्यन्ताभावप्रतियोगित्वात् / न पञ्चमः परमते तदप्रसिद्धः / संयोगादेस्तत्सत्वाच्च / अत एव न षष्ठः / सप्तमेऽपि तस्य परमतेऽसंभवः / असत्वं हि यदि त्रैकालिकसर्वदेशीयात्यन्ताभावप्रतियोगित्वं तदाऽनिर्वचनीयातिरिक्तं तादृशं किञ्चिन्नास्तीत्युक्तम् / तस्मान्न वाध्यत्वाभावः सत्त्वम् / प्रकारान्तरेण सत्त्वनिरुक्तिः अथ स्वसमानाधिकरणस्वसमानकालीनात्यन्ताभावाप्रतियोगित्वं सत्वं घटकालीनघटाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं च पटादौ प्रसिद्धमिति चेत् तहि कालीनात्यन्ताभावाप्रतियोगित्वं वा प्रामाणिकत्वं वा अर्थक्रियाकारित्वं वेत्यभिप्रेत्याचं निराकरोति-सत्ताजातिरिति / निरस्तमिति / सामान्यादेरसत्त्वप्रसंगादित्यर्थः / द्वितीयमुत्थापयति-अबाध्यत्वमिति / किमवाध्यत्वमखंडधर्मः उत वाध्यत्वाभावः ? नाद्यः पदार्थमात्रवृत्त्यखण्डध योगात्तत्र मानाभावाच्चेत्यभिप्रेत्य द्वितीयं प्रत्याह-किं तदिति / किं शब्दसूचिताविकल्पानेव दर्शयति-भ्रांतीत्यादिना। शक्स्य देरिति / तस्य इदं रजत'मित्यादिम्रमे नेदं रजतमित्यादिवाधज्ञाने चेदमाकारेण विषयत्वादन्यथाख्यातिमते देशान्तरादौ सतो रजतादेस्तदुभयविषयत्वाभ्युपगमाद्वाध्यत्वेन सत्तायोगादसत्त्वापात इत्यर्थः / जडमात्र इति / प्रमेयत्वादेरपि प्रमात्वादिरूपेण प्रमीयमाणात्यन्ताभावप्रतियोगित्वादिति भावः / तदप्रसिद्धेरिति / परैस्तत्प्रागभावाश्रये तदुपादाते तदत्यन्ताभावानभ्युपगमात् क्वापि तत्प्रति योगित्वरूपबाध्यत्वासिद्धेस्तदभावात् सत्वासिद्धिरिति भावः / संयोगादावुत्ताभावप्रतियोगित्वमाशंक्य तहि तत्र तदभावरूपसत्वायोगादसत्यापात इत्यभिप्रेत्याह-संयोगादेरिति / असंभवादिति / संयोगादेरपि स्वविशिष्टतया प्रमीयमाणप्रदेशे तत्कालेऽत्यन्ता. भावाभावादितरथा तस्यासत्वापातादिति भावः। नास्तीत्युक्तमिति / असत्वस्य सत्वे तद्धर्मिणोऽपि सत्त्वापातेनोक्तलक्षणासत्त्वायोगात्तस्यासत्त्वे च तदभावरूपसत्वासिद्धिरित्यादियुक्तिभिरसत्वं नाम न किंचिदित्यनिर्वचनीयवाद एवोक्तमित्यर्थः। द्वितीयकल्पनिरासमुपसंहरति-तस्मादिति /

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486