Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 424
________________ तृतीयः परिच्छेदः 473 प्रतियोगिसमानस्वभावत्वनियमाच्च / किं च शुक्तौ प्रतीयमानरजतस्य रजतमिह नास्तीति स्वरूपेण निषेधो दृश्यते / स चाभावो न वास्तवो व्यावहारिको वा अर्थक्रियायोग्यरजताभावस्य तदयोगादित्युक्तम् / ततश्चाधिकरणभिन्नसत्ताकप्रतियोगिकत्वं यस्य स एवाभावोऽधिकरणाद् भिद्यत इत्यारोपिस्याभावः स्वाधिकरणान्न भिद्यते। घटाद्यभावस्तु भूतलाद् भिद्यते घटभूतलयोः सामानाधिकरण्यानुभवाभावेन तद्भदस्यापि सत्वात्। अत एव घटादौ शुक्तिरजताभावोऽपि भिन्न एव / कथमेकप्रतियोगिकाभावद्वयं ? अनुभववलादेकस्यान्योन्याभावस्य भेदवदत्यन्ताभावस्यापि तदुपपत्तेः। ध्वंसस्य द्वैविध्यनिरूपणम् एवं ध्वंसोऽपि द्विविधः घटादिध्वंसार्थं प्रवृत्तिदर्शनन तदधिष्ठानादन्यस्य भूतलादिवृत्तरेकस्य तदधिष्ठानाभिन्नसत्ताकप्रतियोगिकतया तदधिष्ठानात्मनश्चापरस्य प्रमाणसिद्धत्वात् / न च प्रतियोगिनो ध्वंकालीनत्वानुपपत्तिः। अधिष्ठाने तत्कालीनत्वस्याव न चाभावस्य प्रतियोगित्वावच्छेदकसमानस्वभावत्वमेवेति वाच्यम् गौरवाच्छशशृङ्गं नास्तीति प्रतीतेस्तदस्तित्वज्ञानवन्निविषयत्वाच्चेति भावः / कि च रजतनिषेधे न सत्वं प्रतियोलितावच्छेदकं येन तस्य पारमार्थिकता स्यादित्याह-किं चेति / निषेध इति त्रैकालिक इति शेषः। ततः किमित्याशंक्य तस्याधिष्ठानातिरिक्तस्य प्रातिभासिकत्वायोगात् पारमार्थिक वं व्यावहारिकत्वं वा वक्तव्यं तदुभयमप्ययुक्त प्रतियोगिविरहात्मकाभावस्य प्रतियोगिसमानस्वभावत्वादित्याह-स चेति / फलितमाह-ततश्चेति / रजतस्थितिदशायामिदंरजतयोर्भेदस्य सत्वेनाननुभवादिदं रजतमिति सत्तक्यानुभवाच्च रजतस्य नाधिकरणभिन्नसताकत्वं ततस्तदमावो नाधिकरणाद् भिद्यत इत्याह-इत्यारोपितस्येति / आरोप्याभावस्याधिष्टानात्मकत्वेऽनुपलब्धिप्रमाणस्य कुत्रोपयोग इत्याशंक्य तद्विषयमाह-घटाद्यभावस्त्विति / सामानाधिकरण्यानुभवाभावेनेत्येतद टो भूतलं नेति भेदसत्तानुभवस्याप्युपलक्षणं, एवं तर्हि घटादावपि रजताद्यभावोऽधिकरणाद् भिद्यतेत्याशंक्येष्टापत्तिमाह-त एवेति / . नन्वेकस्य प्रतियोगिनोऽधिष्टानात्मक एकोऽत्यन्ताभावः अपरश्च घटादौ अभावात्मक इत्यत्यन्ताभावद्वयमनुपपन्नमित्याशंक्य घटभेदप्रतियोगिकभेदस्तत्प्रतियोग्यधिकरणात्मकः / पटादौ त्वभावात्मक इत्यनुभवबलाद्यथाऽन्योन्याभावद्वयमेकप्रतियोगिकं, तथात्यन्ताभावद्वयमविरुद्धमित्याह-कथमेकेत्यादिना। आरोपितात्यन्ताभावस्य द्वैविध्यवत्तद्ध्वंसान्योन्याभावयोरपि न्यायसाम्थाद् द्वैविध्यमित्याह-एवं ध्वंसोऽपीत्यादिना। स्वष्टार्थोऽयं ग्रन्थः। ध्वंसात्यन्ताभावान्योन्याभावानामभेदस्य विरुद्धत्वात् कथमेकस्याधिष्ठानस्य त्रितयात्मकत्वमित्याशंक्याधिष्ठाने तदात्मकत्वस्य प्रामाणिकत्वात्

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486