Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 426
________________ तृतीयः परिच्छेदः 405 त्वात् / तस्मात् प्रपञ्चस्यात्यन्ताभावो भेदो निवृत्तिश्चाधिष्ठानचैतन्य मिति स्थि म्। तत्संबन्धं दिना तत्र विद्यमानत्वायोगात् समयान्तरेऽपि तस्य तत्र संबन्धाभावप्रसङ्गाच्च / न च समयान्तरे संबंधांतरं जायत इति शक्यं वक्तम् / अभावस्य जन्यधर्मानाश्रयत्वात् / नन्वत्यन्ताभावः समयविशेषमपेक्ष्याधिकरणसंसर्गिस्वभावः न सर्वदेति चेन्न अत्यन्ताभावतदधिकरणस्वरूपयोः समयविशेषानपेक्षत्वात् / तदपेक्षत्वे च कार्यत्वप्रसंगेन तत्तत्स्वरूपत्वानुपपत्तेः / समयविशेषोऽपि यदि प्रतियोगिकालादन्यकालत्वं तदा प्रतियोगिकाले कुत्राप्यत्यन्ताभागे न स्यात् / अन्यश्च विशेषो दुनिरूपः / अस्तु प्रतियोगिदेशान्यदेश एवात्यन्ताभावसंबध इति / तन्न। घटसंबन्धसंसर्गात्पूर्व भूतलादेः प्रतियोगिदेशान्यत्वेन तत्कालेऽपि तदन्यत्वानपायात् / अन्यथा तदेवेदमिति प्रत्यभिज्ञा. विरोधात् प्रतियोगिदेशान्यत्वस्य प्रतियोगिसन्निधाने विनाशगमनयोरनुपपत्तेश्च / यदप्यभावभूतलयोविशिष्टप्रतीतिजननयोग्यत्वं संबन्ध इति / तन्न। घटवत्यपि तत्प्रसङ्गात् / योग्यताया यावत्स्वरूपं सत्वादभावत्वस्य दुनिरूपत्वाच्च / किं चात्यन्ताभावस्य प्रतियोगिविरहैकस्वभावत्वे प्रागभाववत्प्रतियोगिकालीनत्वानुपपत्तिः।तदभावस्य घटादेर्जन्यत्वेन प्रागभाववदनित्यत्वप्रसंगश्च / जन्याभावप्रतियोगित्वस्यैवानित्यपदार्थत्वात् / स्वजन्याभावप्रतियोगित्वस्यैव तत्वे गौरवात् / इदमत्र सर्वदा नास्तीति बुद्धरभावो नास्तीतिवदन्यथैवोपपत्तः। __ ननु सिद्धान्तेऽपि ब्रह्मणो घटाद्यभावत्वे घटादेरपि तदभावत्वाज्जन्यत्वाच्च ब्रह्मणोऽप्यनित्यत्वापात इति चेन्न धर्मिसमसत्ताकस्यैवानित्याभावप्रतियोगित्वस्यानित्यपदार्थत्वात् / अन्यथाऽऽरोपितध्वंसप्रतियोगित्वस्य सर्वत्र सुलभतया नित्यपदार्थाभावापातात् / ब्रह्मणि घटादिविरहात्मत्वं न धर्मिसमसत्ताकमिति नोक्तदोषः। तस्माद् भूतलादावतिरिक्ताभावाङ्गीकारे घटादिसत्वायोगाच्चैतन्यमेव तत्राभावबुद्धयालंबनम् / एतेन मृदादौ घटाद्यभावबुद्धेः सामयिकाभावविषयत्वसंभवान्न सर्वत्राभावबुद्धेश्चैतन्य. विषयतेति निरस्तम्, उक्तन्यायेन तत्रापि चैतन्यातिरिक्ताभावस्य दुर्निरूपत्वात् / यत्तु भूतलादिकमेव घटाद्यभाव इति / तन्न। तथात्वे तत्र कदापि घटसत्वानुपपत्तेः प्रतियोगिसत्वाविरोधिनोऽभावत्वं पारिभाषिकमेव / नास्तीति बुद्धेरेकविषयत्वेसंभवत्यनन्तविषयत्वकल्पनायोगाच्च। एवं घटादिध्वंसोऽपि चैतन्यमेव अविद्यानिवृत्तिवत् तस्यात्मरूपत्वेऽपि साध्यत्वसंभवात् / नन्वेवं घटवति घटाभावबुद्धिः प्रमा स्यात् शुक्तिरजतादेरिव घटादेः कालिकनिषेधो व्यवहारकालेऽपि स्यात् / प्रतिबन्धकवत्यपि कार्यं स्यादिति चेन्न / अतिरिक्ता

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486