Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 409 तृतीयः परिच्छेदः रजतोपादानम्। न च प्रतिबंधकामावविषयतया तदन्यथासिद्धिःतत्वज्ञानस्य प्रतिबन्धकत्वादिति वाच्यम्। तत्वज्ञानस्य दोषादिघटितरजतसामग्रीकालीनत्वाभावेनाप्रतिवन्धकत्वात् शुक्तिज्ञानकाले नियमेन निवर्तमानरजतस्याज्ञानातिरिक्तोपादानाभावाच्च / रजतं सोपादानं भावकार्यत्वात संप्रतिपन्नवत / भावत्व चानिर्वचनीये रजते घटादिसाधारणमस्तीति नासिद्धिः। न च सद्विलक्षणत्वादसदिव रजतं सोपादानं न भवतांति वाच्यम् / घटादौ व्यभिचारात्। न च सद्विलक्षणत्वे भावकार्यत्वमेव रजतस्य न स्यादिति वाच्यम्, सत: कार्यत्वानुपपत्तेः भावकार्यत्वस्येव विलोपप्रमङ्गात् सत्वरूपभावत्वस्य ध्वंसेऽपि सत्वात् / सकलपदार्थानुगतसत्तातिरिक्तसत्ताजात्यभावाच्च बाधायोग्यत्वसत्वातिरिक्तजातेः रजतत्वादिवत् कल्पितवत्तित्वसंभवाच्च / अतः सत्वातिरिक्तमेवा शंक्याह-न चेत्या दना। सामग्रीकालीनत्वाभावेनेति / सामग्रीकालीनकार्यानुत्पादस्यैव प्रतिवंधत्वादिति भावः। अस्तु हि निमित्तमेवाज्ञानं उपादानं त्वन्यदेवेत्यत आह--शुक्तिज्ञानेति / अज्ञानातिरिक्तस्य शुक्तिज्ञाननिवर्त्यत्वायोगात् तदुपादानकं रजतादिकमपि ततो न निवर्तेताऽतस्तन्निवृत्तियोग्यमज्ञानमेव तदुपादानमित्यर्थः। पारिशेष्याच्चाज्ञानमेवोपादानमित्यभिप्रेत्याह-रजतमिति / परमते ध्वंसे व्यभिचारवारणाय भावेति विशेषणम् / मिथ्यारजतस्य भावत्वमेवासिद्धमित्याशंक्याह-भावत्वं चेति / सत्प्रतिपक्षत्वं निराकरोति न चेति / व्यभिचारा दति / न च घटादेः सत्वमेवेति वाच्यं तस्य निरस्तत्वात् / निरसिष्यमाणत्वाच्चेति भावः। विमतं न कार्य सद्विलक्षणत्वादसद्वत् / ततश्च विशेष्यासिद्धिरित्याशंक्या. प्रयोजकत्वेन परिहरति-न च सदिति / ननु सत्त्वमेव भावत्वं, तच्च सद्विलक्षणत्वेऽसिद्ध मित्याशंक्य तहि तद्ध्वंसेऽपि भावत्वसंभवात् तस्यापि सोपादानत्वं स्यादित्यभिप्रेत्याह-सत्वरूपेति / द्रव्यादित्रितयवृत्तिजातिरेव सत्वं, तस्य च ध्वंसानाश्रयत्वान्नोक्तदोष इत्याशंक्याह-सकलेति / किं च मायिकरजतस्यापि पारिभाषिकसत्वाश्रयत्वसंभवान्नासिद्धिरित्याह-बाधेति / अस्तु तर्हि वाधायोग्यत्वमेव भावत्वमित्याशंक्य तस्य परमतेऽभावेऽपि सत्वात्तदतिरिक्तमेव किंचिदभावव्यावृत्तं भावत्वं नत्रर्थानुल्लिखितधीयोग्यत्वादिरूपं परेणापि वक्तव्यं, तद्रजतादावपि तुल्यमित्याह- अत इति / अविद्या नोपादानं सद्विलक्षणत्वान्नर

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486