Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 428
________________ तृतीयः परिच्छेदः 407 सतो वृत्तिमतः स्वानधिकरणाधिकरणवृत्यत्यन्ताभावप्रतियोगित्वात् सत्यसंभावित. धर्मस्यैव मिथ्याशब्दार्थत्वात् / न च सतोऽपि निरधिकरणात्यन्ताभावोऽस्तीति वाच्यम् अभावरूपात्यन्ताभावद्वये प्रमाणाभावात् प्रतीयमानस्तु साधिकरण एव / स्वानधिकरणावृतिस्वाभाववृत्तित्वं वा मिथ्यात्वं तस्माच्छक्तिरजतमेतद्रजतप्रतियोगिककादाचित्कातिरिक्तस्वानाधिकरणानधिकरणाभावप्रतियोगि कादाचित्काभावत्वात् घटवत्। शुक्तिरजतात्यन्ताभावः प्रतियोग्यनधिकरणानधिकरणः असतोऽप्यधिकरणाप्रसिद्धिरेवेत्यर्थः। रूपादिषु पनिरूपितं गुणत्वादिकं यथा सत्यमिथ्यावस्तुसाधारणमेवमेतदपीत्याशंक्याह-न चैतदिति / सत्यत्वमते घटादावुक्तधर्माभावेऽपि कथं तस्य मिथ्याशब्दार्थत्वमित्यत आह-सतीति / परमार्थत्वपक्ष इत्यर्थः / ननु घटादेः सत्यत्वेऽपि निरधिकरणा. वान्तरप्रतियोगित्वेनाप्युक्तलक्षणोपपत्तिरित्याशंक्याह-न च सतोऽवीति / घटादिप्रतियोगिकनिरधिकरणाभावः किं भावान्तरात्मकः उताभावान्तरमेव वा ? नाद्यः, निरधिकरणाभावरूपब्रह्मणि घटादेरध्यस्तत्वं विना तस्य तत्प्रतियोगिकाभावताऽयोगादित्यभिप्रेत्य द्वितीये दोषमाहअभावेति / न च वक्ष्यमाण:नुमानमेव तत्र मानमिति वाच्यम् तस्याधिष्ठानातिरिक्तनिरधिकरणाभावविषयत्वे गौरवेणाप्रयोजकत्वादिति भावः / तहि भूतलादी प्रतीयमानाभावस्यैव निरधिकरणत्वेन घटादावुक्तलक्षणोपपत्तिरित्यत आह–प्रतीयमानस्त्विति / ___ अधिष्ठानमेवाभाव इति पक्षे लक्षणान्तरमाह-स्वानधिकरणेति / स्वस्यानधिकरणे न वर्तते यः स्वाभावस्तवृत्तित्वं मिथ्यात्वमित्यर्थः / अत्र स्वाभाववृत्तित्वमित्युक्ते घटाद्यत्यन्ताभावस्य परमते घटादिरूपस्वाभाववृत्तित्वादंशतः सिद्धसाधनं स्यात् तद्वारणायावृत्तीति / एवमप्याकाशात्यन्ताभावस्याबृत्तिस्वाभावरूपाकाशवृत्तित्वमस्तीति तद्वारणाय स्वानधिकरणेति / आकाशात्यन्ताभावस्यानधिकरणाप्रसिद्धर्न तत्र संभवः / परमते पृथिवीत्वादिव्यावृत्त्यर्थं द्वितीयं स्वपदं पृथिवीत्वाश्रयस्य घटस्य पृथिवीत्वानधिकरणजलावृत्तित्वात् स्वाभावत्वात् स्वाभावाभावत्वाच्च स्वपदाभावे तवृत्तिपृथिवीत्वादावपि प्रसक्तेः / न च प्रतियोगिनः स्वाभाववृत्तित्वमसंभवीति वाच्यम् / अधिष्ठानताश्रयस्यैवारोपिताभावत्वोपपादनादिति भावः। तत्र तावत् प्रथमोक्तलक्षणमिथ्यात्वे मानमाह-- तस्मादिति / ख्यात्यन्तरनिराकरणेन शुक्तौ भावरूपरजतस्य साधितत्वान्नाश्रयासिद्धिः। एतत्पदं पक्षपरम्। रजतपद तु स्पष्टार्थम् / एतद्रजतप्रतियोगीत्युक्तेर्यः कादाचित्क 52

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486