Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 406 सटीकाद्वैतदीपिकायाम् कल्पितस्याभावः अधिठानमेवेति सिद्धान्तपक्षः बाधकप्रत्यक्षं मिथ्यात्वे प्रमाणमिति दतामाचार्याणामधिष्ठानमेव कल्पितात्यन्ताभाव इति मतम् / श्रुतिरपि 'प्रपञ्चोपशमः शिवोऽद्वैतः स्वप्रकाशमानन्द शून्यमभवत्" 'यत्र त्वस्य सर्वमात्मवाभूदि"त्याद्या ब्रह्मणः प्रपञ्चाभावात्मत्वं दर्शयति / तथा च स्वानधिकरणानधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् / - भवति हि शक्तिरजतस्वप्नरथादि स्वाधिकरणानतिरिक्तदेशानधिकरणकस्य स्वाधिष्ठानीभूतस्वात्यन्ताभावात्मकचैतन्यस्य प्रतियोगि। चैतन्यस्य निरधिकरण. त्वात् / न चैतत् क्वचित् पराभ्युपगतपदार्थेऽतिव्याप्तम्। नाप्यात्मनि तदधिकरणाप्रसिद्धः। अत एव न पराभिमतासति / न चैतत् परेषां गुणादिवत् पारिभाषिकं भाववादेऽप्यस्य चोद्यस्य समाधयत्वात् / कथं चित्तव तत्समाधानं नास्माकं दंडवारितमिति अधिष्ठानचेतन्यातिरेकेण कस्याप्यभावस्य दुनिरूपत्वात् स एव सर्वोऽभाव इत्याह- तस्मादिति | अधिष्ठानस्यारोपिताभावात्मत्व पूर्वाचार्याणामसंमतमित्याशंक्याह-बाधकेति / "नेदं रजतमिति बाधोऽपि मायामयत्वमेव सूचयति" इत्यत्र पंचपादिकाकृद्भिःप्रतिपन्नोपाधौ त्रैकालिकनिषेप्रतियोगित्वरूपमिथ्यात्वं बाधकप्रत्यक्षसिद्धमित्युक्तं तदधिष्ठानस्यैवारोपिताभावात्मत्वे घटतेऽतिरिक्ताभावस्य षष्ठप्रमाणगोचरत्वाभ्युपगमादिति भावः / ब्रह्मणः प्रपञ्चाभावात्मकत्वस्य श्रुतत्वादप्येवमेवेत्याह--श्रुतिरपीति / अस्मिन् पक्षे पूर्वोक्तलक्षणायोगात् किं मिथ्यात्वलक्षणमिति वीक्षायामाह-तथाचेति / स्वस्य यदनधिकरणं तदधिकरणं न भववि यस्यात्यन्ताभावस्य तत्प्रतियोगित्वं मिथ्यात्वमित्यर्थः। तत्रात्यन्ताभावप्रतियोगित्वमात्रस्य सत्यत्वेपि संभवात्परं प्रति तत्साधने सिद्धसाधनता स्यात् तन्निराकरणायानधिकरणेत्यत्यन्ताभावविशेषणम् / तथा च ब्रह्मातिरिक्ताभावस्य साधिकरणत्वनियमात् निरधिकरणस्य ब्रह्मणः प्रपञ्चमिथ्यात्वं विना. तदभावत्वानुपपत्तेर्न सिद्धसाधनता। एवमपि परमते वियदत्यन्ताभावस्य निरधिकरणगगनादिरूपात्यन्ताभावप्रतियोगित्वेनांशतः सिद्धसाधनता स्यात् / तद्वारणाय स्वानधिकरणेत्युक्तम् / परमते गगनात्यन्ताभावस्य केवलान्वयितया तदनधिकरणाप्रसिद्धेर्न तत्रोक्तलक्षणसंभवः / अत्र स्वानधिकरणपदेन स्वानधिकरणाधिकरणत्वरहितत्वं विवक्षितं, ततश्च परमते घटाद्यभावस्य घटानधिकरणस्वानधिकरणकत्वेऽपि तदनधिकरणघटाद्यधिकरणकत्वान्न घटादौ सिद्धसाधनतेति / अत्र नाव्याप्त्यादिदोषशंकेत्याह-भवति हीत्यादिना / अतिव्याप्तमिति / घटादेः सत्यत्वमते स्वानधिकरणदेशवृत्त्यत्यन्ताभावप्रतियोगित्वनियमादिति शेषः / अत एवेति /

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486