Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 410 सटीकाद्वैतदीपिकायाम् भावविलक्षणं भावत्वं घटादेः सोपादानत्वे प्रयोजकम् / तच्च शुक्तिरजतेऽपीति तदपि सोपादानमेव। एवमुपादानत्वेऽपि तदेव भावत्वं प्रयोजकमित्यविद्याप्युपादानमेव / एतेन सद्विलाणं कार्यमेव न भवतीत्यसिद्धिरिति निरस्तं सतः कार्यत्वानुपपत्तेः / प्रपञ्चितं चैवहुधा। यत्तु शुक्तिकारूप्यस्योत्पत्तिविनाशाद्युपगमे शुक्तिकायां रजतमुत्पन्नं नष्टमित्यनुभवप्रसंग इति / तन्न। स्वप्न इव शुक्तिकायां रजतभ्रम उत्पन्न इदानीं विनष्ट इति प्रतीतेरेव विशिष्ट विषयिण्या: रजतविषयत्वात् / रजतभ्रमस्य नित्यसाक्षितया रजतविशिष्टत्वाकारेणैव तदुत्पत्तिविनाशयोर्वक्तव्यत्वात् / एतावस्कालमिह रजतं नाभूदिदानीमासीदित्यनुभवोऽपि तदुत्पत्तौ मानम्। __ अन्यथा स्वप्ने गजादेरुत्पत्तिविनाशौ न स्याताम। यत्तु रजतस्य सोपादानत्वे सकर्तृकत्वापत्तिरिति तत्त तथैव तस्मादघटादिवद्रजतस्य नअर्थानुल्लिखितधी विषयत्वात पूर्वोत्तरकोटयुपलभ्भाच्च भावत्वं कार्यत्वं च सिद्धमिति न तदसिद्धिः / अस्त्वात्मोपादानमिति चेत् सत्यमधिष्ठानतया स उपादानं अन्यथाभावमि त्वज्ञानमेव / काचादेरुपाक्षानत्वनिरासः एतेन काचादिरन्तः करणं वोपादानमिति निरस्तम् / काचादेरतद्देशत्वात् शृङ्गवदित्याशंक्याप्रयोजकत्वान्नैतदित्यभिप्रेत्याह-एवमिति / उक्तन्यायेन नवीनप्रलापोऽपि निरस्त इत्याह-एतेनेति / तस्यैव चोद्यान्तरमनुवदति-यत्त्विति / नवीनमते स्वाप्नगजादेरुत्पत्त्यादिमत्त्वेऽपि यथा न स्वरूपेण तदुपलंभः किन्तु स्वप्नभ्रम उत्पन्न इत्यादिरूपेणेवैवमिहापीति परिहरति-तन्नेति / रजत भ्रम उत्पन्न इत्यादिप्रतीति भ्रमस्यैवोत्पत्त्यादिविषयिणी, किं न स्यादित्यत आह-रजतभ्रमस्येति / रजते कादाचित्कत्वानुभवाच्चोत्पत्त्यादिकमप्युपेयमित्याह-एतावत्कालभिति / रजतमुत्पन्नमित्याद्याकारानुभवाभावेन तदुत्पत्याद्यपलापे दोषमाह-अन्यथेति / मायिकस्यापि सकर्तृकत्वोपपादनात् तदापादनमिष्टमित्याहतथैवेति / असिद्धिनिराकरणं निगमयति-तस्मादिति / तथापि पारिशेष्यासिद्धिरिति शङ्कते-अस्विति / किमात्मनोऽधिष्ठानतया रजताधुपादानत्वमुत परिणामितया? आद्यस्त्विष्यत इत्याह-सत्यमिति / / द्वितीयमपवदति-अन्यथेति / धर्मिसमसत्ताकान्यथाभावस्य परिणामत्वादनिर्वचनीये तादृशमेवाज्ञानं परिणामितयोगदानमित्यर्थः / दोषोऽन्तः करणं वा परिणामि तदुपादानमस्त्वित्याशंक्याह-रतेनेति / अतद्देशत्वादिति / रजताद्यनाश्रयत्वादित्यर्थः / किञ्चानुगताज्ञानस्योपादानत्वे भ्रममात्रे

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486