Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 442
________________ तृतीयः परिच्छेदः 421 अपि काचादिवदधिष्ठानविपरीतकार्यजनकतया दोषत्वात् / ननु प्रपञ्चेऽष्टमेव दोषः, तस्य क्वचिद्दोषत्वेन जनकत्वस्य दृष्टत्वादिति चेत् / न / लाघवेन प्रपंचस्य दोषजन्यत्वानुमितेरेकविषयत्वे संभवति तत्त्यागात् / __अथोपादानस्य दोषत्वमदष्टं तर्हि निमितस्य दण्डादेरपि म तदृष्टमिति काचादिकमपि न दोषः / कार्यवलात तत्कल्पनं चेत् प्रकृतेऽपि तुल्यम्। एवमपि काचादेय॑भिचारस्य कः परिहारः ज्ञाने यः परिहारः स एव / भ्रान्तिमात्रे प्रत्यक्षभ्रभमात्रे चाक्षुभ्रममात्रे वा काचादिः कारणम् / भ्रमविषयोत्पती कारणप्रश्न: ननु घटादौ क्लुप्तकारणदंडादिकं विना कथं तस्य भ्रमविषयस्योत्पत्तिः' तथात्वे प्रत्यक्षं चेन्द्रियसंयोगं विना किमिति न जायेतेति चेत् / न। जन्यप्रत्यक्षमात्रे इन्द्रियसंप्रयोगजन्यत्वस्य क्लप्तत्वात् / न च घटादौ तथा। चेष्टादिकं विनापि स्वप्ने तद्दर्शनात् / तत्र च सृष्टिश्रुतेः साऽवश्यिकी शुक्त्यादिदेशीयरजतादिकं विनाऽपरोक्षत्वानुपपत्तेश्च / अतो व्यावहा तस्यैव प्रपञ्चेऽपि दोषत्वसंभवेनाविद्याया न दोषत्वमिति तटस्थः शंकते-नन् प्रपञ्च इति / रजतादिदृष्टान्तेन प्रपञ्चे दोषजन्यत्वविषयानुमितेर्लाघवादेकदोषविषयत्वादनन्तादृष्टानां न दोषतया हेतुतेत्याह-न लाघवेनेति / - अविद्याया दोषत्वे उपादानत्वं न स्यादित्याशंक्य प्रतिबंद्या परिहरति-अथेत्या. दिना / अर्थक्रियायोग्ये प्रपञ्चेऽविद्याया दोषत्वमभ्युपेत्य तदयोग्ये काचादीनां प्रत्येकमननुगमान्न हेतुतेति चोदयति एवमपीति / काचादेतिज्ञानहेतुत्वमतेऽप्यननुगमस्य तुल्यत्वात् तत्राज्ञानव्यक्तिविशेषहेतुत्वमभ्युपेयं तदर्थहेतुत्वेऽपि तुल्यमित्याह-ज्ञान इति / काचादेरेकैकस्य ज्ञानेऽननुगममेव दर्शयति-न हीति / भ्रान्तेरिव तद्विषयस्याप्युत्पत्तिरनुपपन्नेति चोदयति-ननु घट दाविति / दण्डादिकं घटादिविशेष एव हेतुर्न घटादिमात्र इत्याशंक्य तीन्द्रियसंप्रयोगोऽपि प्रत्यक्षज्ञानविशेषहेतुनं जन्यप्रत्यक्षमात्र इत्यन्यथा ख्यातिरेव किं न स्यादित्याह-तथात्व इति / इन्द्रियसंप्रयोगस्य जन्यप्रत्यक्षमात्रेऽनुगतत्वात् तस्य तद्धेतुत्वमावश्यक दंडादेस्तु हस्तादिनिमिते ताम्रादिमये च घटादावननुगमात् तस्य त द्विशेषे हेतुतैवेति परिहरति-न जन्येति / तथापि चेष्टादिरूपपुरुषव्यापारं विना कथं घटाद्यत्पत्तिरित्याशंक्याह-चेष्टादिक मति। स्वप्ने घटादिसृष्टौ वैदिकैर्न विमतिः कार्या तस्या 'अथ रथानि'त्यादिश्रुतिसिद्धत्वादित्याह-तत्र चेति। रजतान्तरकारणाभावात् प्रातीतिकरजतोत्पत्त्यनभ्युपगमेऽन्यस्य रजतस्य संविदभेदासंभवाद् भ्रमस्यापरोक्षत्वानुपपत्तिश्चेत्याह-शुक्त्यादीति / फलितमाह-अत इति /

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486