Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 441
________________ 420 सटीकाद्वैतदीपिकायाम् वाच्यम्। संप्रयोगस्य रजतोत्पत्तौ परंपरयाप्यनुपयोगे तेन विनापि तदुत्पत्ति- . प्रसंगस्य दुष्परिहरत्वात् / न हि ज्ञानपामग्रीमपेक्ष्यार्थोत्पत्तिः। न च सादृश्यज्ञानार्थमेव तत्.। तच्च न सर्वत्रेति वाच्यं, स्फटिकलौहित्यादिभ्रमस्यापि संप्रयोगेण विनाऽभावात् / अतोऽधिष्ठानज्ञानार्थमेव तदिति भ्रमेऽधिष्ठानसामान्यज्ञानमपि कारणम् / अत एव संस्कारोऽपि रजत एव कारणम् अनुभवाहितसंस्कारस्यापि स्वप्नेऽकाराद्यर्थे च कारणत्वात् / ज्ञानातिरिक्ते ध्वंस इवान्यत्रापि तस्य हेतुत्वे घोषाभावाच्च / क्वचिदट्टष्टमपि दोषः / ननु दोषावि रजतावावपि न कारणम् / सेत विनापि समीचीनरजतादेः सत्वात् / न चारोपितरजते तस्य कारणत्वं तस्याप्यारोपितत्वात् / न च प्रातीतिके कारणं सत्वभेवस्याभावादिति / मैवं / अर्थक्रियायोग्यत्वेन विशेषात् / कार्यमात्रे त्रितयस्य कारणत्वाच्च / प्रपञ्चेऽप्यविद्या दोषः / तदाहुः "विद्यत एवात्राप्यग्रहणाविद्यात्मको दोष" इति / पूर्वभ्रमसंस्काराधिष्ठानज्ञानयोः सत्वाच्च / अविद्याया ग्रहद्वारकरजताद्युत्पत्तावित्याह-न च सादृश्येत्यादिना / भ्रमविषयस्यैव जन्यत्वात् तत्रैव संस्कारोऽपि हेतुरित्याह--अत एवेति / यदुक्तं ज्ञानसंस्कारस्यार्थजनकत्वाभावादिति तत्राह--अनुभवाहितेति / स्वप्नादावागन्तुकज्ञानस्य कारणाभावादनुपयोगाच्चासंभवात् तत्रार्थस्यैवानुभवसंस्कारजन्यत्वं तद्वद्रजतस्यापि तदुपपत्तिरित्यर्थः। परमतेऽपि ज्ञानसंस्कारो ज्ञानस्यैव हेतुरिति नियमाभावादर्थहेतुत्वसंभव इत्याह-ज्ञानातिरिक्तध्वंस इति स्वध्वंस इत्यर्थः / औसातिकसवितृसुष्यादौ दोषाभावात् कथं तदुत्पत्तिरित्यत आह-क्वचिदिति / दोषादिकं रजतादिमात्र कारणमुतारोपितरजतादौ ? किं वा प्रातीतिकसत्तावतीति विकल्पं मनसि निधाय क्रमेण दूषयति -ननु दोषादिरित्यादिना / सत्वभेदस्येति / अधिष्ठानसत्तातिरिक्तसत्वस्य निराकरणादिति भावः। स्वजात्युचितार्थक्रियां प्रत्ययोग्यत्वमेव कार्यतावच्छेदकमिति परिहरति-मैवमिति / वस्तुतस्तु दोषसामान्यज्ञानसंस्कारजन्यत्वे कार्यत्वमेवाच्छेदकं घटादेरपि तज्जन्यत्वादित्याह-कार्यमात्र इति / आगन्तुकग्रहणनिवत्यं त्वग्रहणपदार्थः-पूर्वभ्रमेति / संसारस्यानादित्वात् पूर्वानुभवसंस्कारः सर्वत्र सुलभः / वियदाद्यधिष्ठानचिन्मात्रस्यापि मूलाज्ञानाश्रयविषयतया सर्वदा सर्वानुभवसिद्धत्वादधिष्ठानसामान्यज्ञानमपि सुलभमित्यर्थः। अविद्यायाः सर्वत्रोपादानत्वात् कथं तत्र दोषत्वमित्याशंक्य' प्रसिद्धदोषतुल्यत्त्वात् तत्त्वमित्याह-अविद्याया इति / अधिष्ठानविपरीतेति / एतच्चाधिष्ठानविशेषांशप्रतिभासप्रतिबंधकत्वस्याप्युपलक्षणं, अदृष्टस्य सवितृसुष्यादौ दोषत्वेन क्लुप्तत्वात्

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486