Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 423 नवमिति तस्य सर्वोपलभः / न चैतावता घटादेः पारमार्थिकता पदार्थस्वभाववै. चित्र्यस्य परमार्थ इव कल्पितेऽप्यदोषात् अविद्याया विचित्रशक्तित्वात / ___ अथवा यदज्ञानोपादानं यत्तत्तस्यवोपलभ्भाहमिति पूर्वोक्तयुक्तनिश्चीयते / घटादिकं तु यावदुपलब्ध्रज्ञानसमुदायजमिति सर्वदृश्यम् / सर्वादृष्टानामिव सर्वाज्ञानानामपि मिलित्वा हेतुत्वोपपत्तेः। एकाज्ञानाशे तु प्रपंचान्तरमेव / रजतादेर्दोषविशेषजन्यत्वादविद्याविशेषजन्यत्वाद्वा नार्थक्रिया / अज्ञाननिहत्तौ प्रकार निर्णय घटादिक अपि दृष्टिसमामयमात्रमिति रहस्यम् / तस्मादयं संक्षेपःइन्द्रियाच्छुक्तिकादाविरमाकारवृत्तिर्जायते तस्यां वृत्तौ प्रतिफलितं चैतन्यमिदमंशावच्छिन्नचैतन्यविषयमज्ञानं निवर्तयति। न तु विशेषांशाज्ञानं वृत्तस्तदाकारत्वाभावात् / अन्याकारवृत्याऽन्यातान निवृत्तावति प्रसंगात् / भ्रमानुपपत्तेश्च विशेषाज्ञानं वर्णितकारणसध्रीचीनं तत्राभिव्यक्ते साक्षिणि रजताद्याकारेण विवर्तते। हित्यमनन्यवेद्यत्वं चेत्यादिवैषम्यं तद्वन्मिथ्यात्वेऽयवान्तरभेदोपपत्तिरित्याह-न चैतावतेत्यादिना / अनेकजीववादेऽपि रजतादेरनन्यवेद्यत्वं घटादेस्तु साधारणत्वं साधयति-- अथवेत्यादिना / पूर्वोक्तयुक्तेरिति। उत्पादके सत्येवोपलम्भादित्यादियुक्तरित्यर्थः / एकैकस्यैवानानस्थ वियदादिपरिणामे कथं तेषां संभूपकारित्वमित्याशंक्य प्रतिपुरुषं प्रपञ्चभेदे मानाभावात् परमते पृथिव्यादिहेत्वदृष्टानामिव संभूय कारित्वोपपत्तिरित्याहसर्वादृष्टाना मिति / तयकस्य तत्त्वापरोक्षेण तदज्ञाननाशे तत्कार्यप्रपञ्चस्यापि नाशात् सर्वमुक्त्यापात इत्याशंक्याह-एकेति / एकाज्ञाननाशेन तदधीनसाधारणप्रपञ्चनाशेऽपि खण्डपटवत्तदेवतराज्ञानः प्रपञ्चान्तरभुत्पद्यते।। न च तेन मुक्तस्यापि बन्धप्रसङ्गः। तदज्ञानमात्रजन्यस्य तद्भोगोपाधेरन्तः करणस्य नाशादेव तदयोगादिति भावः। शुक्तिरजतादेरर्थक्रियायोग्यत्वे प्रयोजकमाहरजतादेरिति / अविद्याविशेषेति / अवस्थाज्ञानजन्यत्वादित्यर्थः / वस्तुतो रजतादेर्घटादेश्च न किञ्चिद् वैषम्यमस्ति / न चैवं सति लौकिकर्वेदिकव्यवहारानुपपत्तिरिति वाच्यम् / स्वप्नवदेव सर्वस्याप्युपपत्तेः। तथा च श्रुति: 'त्रय आवसथास्त्रयः स्वप्नाः' इति "ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्टमतिलोल. मलातचक्रप्" इत्याद्याः स्मृतयश्चानुगुणा इत्यभिप्रेत्याह-घटादिकम ीति / इयता प्रबन्धेनोपपादितां रजतोदयप्रक्रियां बुद्धिसौकर्याय संक्षेपेणोपपादयति-तस्मादमि ते / विशेषाशाज्ञा मिति / शुक्तित्वविशिष्टावच्छिन्नचैतन्याज्ञानमित्यर्थः / भ्रमा उपपत्तेश्चेति उपादानाभावाहित्यर्थः / दोषसामान्य स्फुरणसंस्कारा वणितकारगशब्दार्थः / तत्र वृतिसंमृष्टे इदमंगे वृत्ति विनेव प्रकाश्यत इति संबन्धः। वत्त्यभावे कथं तत्प्रकाश इति

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486