Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् अभावत्वात् ध्वंसवदिति वा शुक्तिरजतत्वं तद्रजताभाववृत्तित्वसमानाधिकरणं तद्रजतवृत्तित्वात् ज्ञेयत्वादिवत्। द्रव्यत्वादिकं च पक्षतुल्यमिति रजतस्य स्वाभाववृत्तित्वसिद्धौ रजताश्रयस्य तदभावस्य पूर्ववत् तदनधिकरणावृत्तित्वं साध्यम् / अतः शुक्तौ प्रतीयमानं रजतं मिथ्याऽनिर्वचनीयमिति सिद्धम् / अज्ञानस्योपादानत्वसमर्यनम् तत्रान्वयव्यतिरेकाभ्यामविद्योपादानं; तथाहि-अज्ञानं तावदनादिभावरूपं वर्णितं / तच्च शुक्त्यज्ञाने सति रजतं, नोचेन्नेत्यन्वयव्यतिरेकानुविधायि संयोगादिः तदतिरिक्तः स्वानधिकरणानधिकरणश्च योऽभावस्तत्प्रतियोगीत्यर्थः / अत्र स्वपदं समभिव्याहृतप्रतियोगिपरम्। अभा प्रतियोगोत्युक्ते घटादिनिष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तरता स्यात् तन्निवारणाय स्वानधिकरणेत्या द। एवमपि स्वसमानाधिकरणध्वंसप्रतियोगित्वेनार्थान्तरता, तद्वारणाय कादाचित्कातिरिक्तति / घटादौ साध्यवैकल्यपरिहारायैतद्रजतपतियोगीति / तथा च घटादेः पक्षीकृत रजतप्रतियोगिककादाचित्कातिरिक्तध्वंसप्रतियोगित्वात् तस्य स्वानधिकरणानधिकरणत्वाच्च तत्र साध्यसिद्धिः। पक्षे तु स्वप्रतियोगिककादाचित्कातिरिक्तस्वानधिकरणानधिकरणश्चाभावो नाधिष्ठानादन्यः संभवीत्यधिष्ठानचैतन्यस्यैव तादृशाभावत्वमादाय तत्प्रतियोगित्वेन साध्यसिद्धिः। परमते गगनादी सिद्धान्ते चात्मनि व्यभिचारवारणाय हेतौ - कादाचित्केति / प्रागभावव्यावृत्तये भावत्वादिति रजतात्यन्ताभावस्य प्रतियोग्यनधिकरणनिष्ठत्वे निषिद्धेऽर्थात् सोऽधिष्ठानात्मकतया सिद्धयति / अधिष्ठानातिरिक्तात्यन्ताभावस्य प्रतियोग्यनधिकरणनिष्ठत्वनियमादित्यभिप्रेत्य पुनः प्रयुङ्क्ते-- श्रुक्तिरजतेति अभावत्वादिति / ध्वंसाप्रतियोग्यभावत्वादित्यर्थः / अतो नात्यन्ताभावाभावरूपे घटे व्यभिचारः। द्वितीये लक्षणेऽप्याह-शुक्तिरजतत्वमिति / पक्षीकृतरजतत्वाश्रयस्तद्रजतं तदभाववृत्तित्वसामानाधिकरण्यं रजतसत्यत्वेऽपि घटते। तदाश्रयशुक्तेः स्वाभावाभावरूपत्वात् तदर्थं तद्रजतेति / शुक्तिरजतमात्रवृत्तिधर्मस्य शुक्तिरजताभाववृत्तित्वसामानाधिकरण्यं शुत्तिरजतस्य स्वाभाववृत्तित्वमादायैव सिद्धयतीति भावः। आपणस्थरजतादौ व्यभिचारवारणाय तदिति विशेषणम् / ज्ञेयत्वस्य शुक्तिरजताभाववृत्तिमिमात्रनिष्ठत्वात्, तत्तित्वेन समानाधिकरण्यं प्रसिद्धम्। पक्षीकृतरजतत्वाश्रयस्य स्वाभाववृत्तित्वेन तनिष्ठद्रव्यत्वादेरपि तत्सामानाधिकरण्यमस्तीति न तत्र व्यभिचार इत्यभिप्रेत्याह-द्रव्यत्वादिकं चेति / एवमपि विशिष्टलक्षणासिद्धिमाशंक्याहइति रजतस्येति / पूर्ववदिति / ध्वंसं दृष्टान्तं कृत्वाऽभावत्वेनेत्यर्थः। मिथ्यात्वस्योपपादनात् तद्रपानिर्वचनीयत्वमपि सिद्धमित्याह-अत इ.त / अनिर्वचनीयरजते तदुचितसामग्री निरूपयितुमाह-तत्रेति / उक्तान्वयव्यतिरेको नोपादानविषयौ किन्तु तत्वज्ञानस्याध्यासप्रतिवन्धकत्वात् तदभावविषयावित्या

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486