Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 433
________________ 412 सटीकाद्वैतदीपिकायाम् तस्य तद्विषयकप्रत्यक्षाभावासंभवात् न भ्रम: स्यात् अन्यविशेष्यकश्वत्यप्रत्यक्षाभावस्तु न भ्रमकालनियतः; समानविषययोरेव तयोः कार्यकारणभावाच्च / तस्मादज्ञानमेव विशेषादर्शनहेतुरिति काचादिदोषो रजतानुभवाहितसंस्कारोऽधिष्ठानसामान्यज्ञानादिकं च तत्र निमित्तं तेषु सत्स्वेव रजतादिभ्रमदर्शनात / दोषस्य साक्षाद् भ्रमहेतुतानिरासः ननु दोषस्य भिथ्याज्ञानं प्रत्येव हेतुत्वमस्तु तदन्वयव्यतिरेकयोस्तद्विषयत्वो. पपत्तेः। रजतभ्रमस्योत्पत्तिविनाशानुभवेन तज्जन्यत्वसंभवात् / परोक्षस्थले दोषस्य ज्ञानं प्रत्येव हेतुत्वात् / एवं संस्कारोऽपि ज्ञानं प्रत्येव हेतुः ज्ञानसंस्कारस्यार्थजनकत्वाभावाच्च / एवमधिष्ठानसामान्यज्ञानमपि तत्रैव हेतुः चिकीर्षां विना ज्ञानस्यार्थाजनकत्वादिति। मैवं। अपरोक्षभ्रमस्याजन्यत्वेन दोषादेरथं प्रत्येव हेतुत्वात् / तथाहि--न तावद्रजतज्ञानमिन्द्रियजन्यं रजतस्येन्द्रियासन्निकृष्टत्वात् / तच्च तस्य तदनन्तरभावित्वात् / न हीन्द्रियसन्निकर्षात पूर्व तत्र रजतमस्ति तत्र प्रमाणाभावात् / प्रत्यक्षस्यान्यथापि संभवात् / साक्षिप्रत्यक्ष वा ज्ञानादिविषयं क्लुप्तम्। समानेति / पराभिमतविशेषादर्शनभंगफलमाह-तस्मादिति / हेतुरिति / उपादानमिति यावत् / एवं रजतादेरुपादानमुक्त्वा निमित्तकारणमपि निरूपयति–काचादीति / अदृष्टादिकमादिपदार्थः। रजतज्ञानस्यैव दोषाद्यन्वयव्यतिरेकानुविधायित्वात् तदेव तज्जन्यं न रजतमिति शंकते-नन्वित्यादिना / परोक्षभ्रमविषयस्योत्पत्यनंगीकाराभ्रम एव दोषजन्य इत्यावश्यकमिति सर्वत्र स एव तज्जन्य इत्याह-पक्षेति / तन्तुज्ञानस्य पटजनकत्ववदिदमंशज्ञानस्य रजतजनकत्वं किं न स्यादित्यत आह-चिकीर्षामिति / रजतज्ञाने करणानिरूपणेन तस्याजन्यत्वाद्दोषादिकं रजत एव कारणमिति परिहरति--- मैवमिति / नन्विन्द्रियमेव रजतज्ञाने करणमिति नेत्याह-न तावदिति / किमिन्द्रियं शुक्ति रजतसंनिकर्षमपेक्ष्य तद्ज्ञानं जनयति अनपेक्ष्य वा ? आयेऽपि किं संयोगः सन्निकर्षः संयुक्ततादात्म्यं वा ? नाद्य इत्याह-रजतस्येति / असन्निकृष्टत्वमसिद्धमित्याशंक्याहन हीति / दुष्टेन्द्रियसंयुक्तेदमंशावच्छिन्नचैतन्यस्थाविद्यापरिणामत्वाद् रजतस्येन्द्रियव्यापारात् पूर्वमभावान्न तेन संयोग इत्यर्थः। रजतज्ञानस्य' प्रत्यक्षत्वात् प्रत्यक्षस्य च विषयेन्द्रियसन्निकर्षसापेक्षत्वाद्रजतस्य ज्ञानात् पूर्वभावित्वमावश्यकमित्याशंक्य तत्प्रत्यक्षस्य साक्षिरूपत्वेनाजन्यत्वान्मेवमित्यभिप्रेत्याह-प्रत्यक्षस्येति / नित्यसाक्षिमात्रस्य जीवव्यवहारानुकूलत्वमदृष्टमित्याशंक्याह-साक्षीति /

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486