Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 401 निषेधप्रसंगात् / एवं तस्य तस्यापोति निषेधानवस्था गौरवं च प्रामाणिकत्वान्न दोषाय। ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावो न स्वाधिकरणे प्रतियोगिसत्वविरोधीति चेत् / न, सत्वावच्छिन्नप्रतियोगिकाभावस्य स्वाधिकरणे प्रतियोगिसत्वविरोधित्वात् / यत्तु निर्धर्मब्रह्मणोऽप्येवमत्यन्ताभावप्रतियोगित्वमिति तथापि तस्याधिकरणाभावात् / तस्मात् प्रदेशभेदेन स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगि शुक्तिरजतं स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगि दृश्यत्वात् संयोगादिवत् / अन्यथा रजत्तस्य शुक्तौ कालिकनिषेधानुपपत्तेः प्रपञ्चोऽपि पक्षतुल्य इति न व्यभिचारः न ब्रह्मणि हेतुः / न च प्रदेशवृत्तित्वमुपाधिः / उक्ततर्कात पक्षे ननु प्रतियोगितावच्छेदकसमानस्वभावाभावकल्पनमपि गौरवदोषदुष्टमिति नेत्याह--गौरवं चेति / ननु गवि सत्यपि शृङ्गे यथा गवि शशीयत्वावच्छिन्नंशृङ्गाभाव एवं शुक्ती सत्यपि रजते व्यधिकरणसत्वावच्छिन्नतदभावो घटते / ततश्च रजतं न सद्विलक्षणमिति शङ्कते-नन्विति / विशेष्यवति विशिष्टनिषेधस्य विशेष्ये विशेषणाभावप्रयुक्तत्वाद् विद्यमाने रजते सत्वाभावादेव तद्विशिष्टनिषेध इति रजते सद्वैलझण्यसिद्धिरित्याह-न सत्वेति / नन्वेवं सत्वपरिज्ञाने तदवच्छिन्नतया स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वपरिज्ञानं तज्ज्ञाने च तदन्यत्वरूपसत्वपरिज्ञानमितीतरेतराश्रय इति चेन्न; आत्मस्वरूपाखंडसत्वस्य मिथ्याज्ञानं विनापि ज्ञातुं शक्यत्वादधिष्ठानज्ञानानिव~स्वलक्षणवाधायोग्यत्वरूपतटस्थलक्षणस्यापि तन्निरपेक्षत्वाच्चेति भावः / ब्रह्मणि परोक्तातिप्रसंगमनूद्य स्वसमानाधिकरणेति विशेषणात्तन्निरास इत्याहयत्त्वित्यादिना / अत एव सत्वावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वमेव मिथ्यात्वलक्षणमस्तु किं स्वसमानाधिकरणेत्यादिनेति-निरस्तम् / तस्य ब्रह्मण्यतिव्याप्तिवारकत्वात् / सत्वावच्लिन्नप्रतियोगिकाभावत्वस्य विशेषणमुक्तत्वाच्च / अत्रायं लक्षणनिष्कर्षः-एकावच्छेदेन स्वसंसृज्यमानाधिकरणे वर्तमानस्वसंसृष्टावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वं मिथ्यात्वमिति / तेन सत्यत्वे संयोगादिवत् प्रदेशवृत्यत्यन्ताभावप्रतियोगित्वेन घटादिवत्सामयिकाभावप्रतियोगित्वेन नृशृङ्गवदर्ससृष्टव्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वेन च न लक्षणपर्यवसानमिति द्रष्टव्यम् / रजतस्योक्तलक्षणवत्वे मानमाह-तस्मादिति / संयोगादिवत्पक्षस्य सत्वेऽपि प्रदेशवृत्यत्यन्ताभावप्रतियोगित्वोपपत्यार्थान्तरवारणाय प्रदेशभेदेनेत्यादिविशेषणम्। स्वसमानकालीनेति / स्वसं. सृज्यमानाधिकरणे वर्तमानस्वसंसृष्टावच्छिन्नप्रतियोगिकाभावप्रतियोगीत्यर्थः / ततश्च न सामयिकाभावप्रतियोगित्वादिनाऽर्थान्तरत्वशङ्कावकाशः / न ब्रह्मणीति / दृश्यत्वं नाम

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486