Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 421
________________ सटीकाद्वैतदीपिकायाम् किञ्च यत्र विशिष्टाभावतात्पर्यज्ञानं श्रोतुः तत्र तस्यैवावश्यकता। अथवा प्रतियोगितावच्छेदकस्य प्रतियोगिनि वैशिष्टयमात्रमपेक्षितम् / न तु तस्य धर्मत्वभपि घटत्वादिनिषेधाभावप्रसङ्गात घटत्वताया अपि घटघटितस्वरूपत्वेन तस्मिन्नभावात् / अस्ति च रजतेऽघिष्ठानस्वरूपसत्तावैशिष्टयं प्रतियोगिसमानस्वभावम् / रजताभावश्वाधिष्ठान आत्मनि परमार्थ एव प्रतियोगितावच्छेवकसमानस्वभावत्वात्। तस्य च सद्रूपात्मनः परमार्थत्वात् / - अन्यथा श्रुतिप्रमितप्रपंचाभाववास्तवत्वानुपपत्तेः अपरमार्थत्वे तस्यापि विशिष्टाभावे तात्पर्यग्रहणसंभवाच्च तद्धीरावश्यकीत्याह-किं चेति / प्रतियोगितावच्छेदकविशिष्टप्रतियोगिप्रमाया अभावधीहेतुत्वेऽप्यधिष्ठानसत्वावच्छिन्नानिर्वचनीय. रजताभावप्रमा घटत इत्याह-अथवेति / ननु प्रतियोगिवृत्तिधर्मस्यैव प्रतियोगितावच्छेदकत्वनियमात् कथमधिष्ठानभूतसत्त्वस्य रजतप्रतियोगितावच्छेदकत्वमित्यत आह--प्रतियोगितेति / मात्रचोऽर्थमाहनविति / गौरवादित्यर्थः / किञ्च घटत्वं पटे नेति निषेधे किं घटः प्रतियोगितावच्छेदकः घटत्वता वा ? आये त्वन्मते तनिषेधायोग इत्याह--घटत्वादोति / द्वितीयेऽपि घटेतरावृत्तित्वे सति सकलघटवृत्तित्वरूपघटत्वतायाः सखण्डतया घटादिघटिततया घटत्वधर्मत्वायोगादुक्तदोषापात इत्याह-घटत्वताया इति / रजतेऽधिष्ठानसत्तावैशिष्टयस्य वाध्यतया तत्र न तद्वैशिष्टयप्रमा संभवतीत्याशंक्याह -अस्ति चेति / अवाधितार्थरूपप्रतियोगितावच्छेदकवैशिष्टयजानगतं प्रमात्वं नाभावप्रमायामुपयुज्यते गौरवात् कुत्राप्यसंप्रतिपत्तेश्च / किन्तु तत्संबन्धवति तत्प्रकारकत्वरूपप्रमात्वमेव तत्रोपयुज्यते / तदिहाप्यस्ति / रजते स्वसमानसत्ताकाधिष्ठानसत्ववैशिष्टयाभ्युपगमेन तज्ज्ञानस्योक्तप्रमात्वसंभवादित्यर्थः / रजताभावज्ञानेऽपि तादृशमेव प्रमात्वं स्यादित्याशंक्य' विषयबाधाभावादबाधितार्थरूएप्रमात्वं घटत इत्याह-रजताभावश्चेति / ननु सत्वविशिष्टरजताधिकरणे कथं तत्कालीनतदभावस्य पारमार्थिकत्वमिति तत्राह-प्रतियोगितेति / रजतस्य तत्र सत्ववैशिष्टयस्य चापरमार्थत्वात् वास्तवतदभावाविरोधादिति भावः। अद्वैतमतेऽवच्छेदकसत्वस्य भावरूपस्य कथं परमार्थतेत्यत्राह-तस्य चेति / अभावस्य प्रतियोगिसमानस्वभावत्वमेव लाघवात् ततस्तस्य वास्तवत्वायोग इत्याशंक्याह-अन्यथेति / कल्पितप्रपञ्चाभावस्य नेह नानेत्यादिश्रुतिप्रमेयतया वास्तवत्वान्नोक्तलाघवावतार इति भावः / उक्तलाघवबलात् प्रपञ्चाभावोऽप्यपरमार्थः किन्न स्यादित्यत आह--अपरमार्थत्व इति /

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486