Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् तस्य कल्पितत्वे च रजतं परमार्थः स्यात् / व्यधिकरणधर्मावच्छिन्नःभावस्वोकारः अथ प्रतियोगितावच्छेदकधर्मसमसत्वमेवाभावस्य अन्यथा गवि शशशृंगं नास्तीति शशीयत्वावच्छिन्नश्रृंगप्रतियोगिकाभावप्रमानुपपत्तेरिति। न, तत्रापि शृंगस्यैव प्रतियोगित्वात् / तस्य च सत्वात् / प्रतियोगिनः सत्वमात्रस्यैव ह्यभावसत्वप्रयोजकत्वं न तु तेनाकारेण सत्वस्य / किश्च तादृशी प्रमा न संभवति अभावधीसामग्रीविरहात् / प्रतियोगिनि प्रतियोगितावच्छेदकविशिष्टप्रमाया अभावधीकारणत्वात् / निर्धर्मकब्रह्मणोऽपि पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वाच्चेति / मैवं / गवि शशशृङ्ग नास्तीत्यनुभवस्तावत् सर्वानुभवसिद्धः / न च शशशृङ्गस्यासतोऽभाव इत्युक्तम् / न च गोशृङ्गे शशीयत्वाभावविषयोऽयमनुभवः शृङ्गस्यैव प्रतियोगित्वानुभवात् / अनुभवस्य व्याख्यानानहत्वात् अतः शशीयत्वावच्छिन्नशृंगप्रतियोगिकोऽयमभावः। न चाभावधीसामग्रोविरहः। प्रतियोगिनि प्रतियोगितावच्छेदकज्ञानस्यैव ह्यभावधीहेतुत्वं न तु तद्वैशिष्टयज्ञानस्यापि गौरवात् / न चैवं निर्विकल्पकादप्यभावधीप्रसंगः त्वदभिमतनिर्विकल्पकस्यैवासत्वात् / द्वितीयं दूषयति-अत एवेति / अभावस्य प्रतियोगिसमानस्वभावत्वात् प्रतियोगिनश्चाव्यावहारिकत्वादित्यर्थः। न तृतीयः। रजतप्रतिभासकाले तदभावाप्रतिभासादिति भावः / उत्तरकल्पद्वये दोषान्तरमाह--तस्येति / अभावस्य न प्रतियोगिसमसत्वनियमः येनानिर्वचनीयाभाव: परमार्थो न भवेत् किंतु प्रतियोगितावच्छेदकसमानसत्वमेव / ततश्च सद्रजतं नेति प्रतीते रजतभावस्य सत्वावच्छिन्नरजतप्रतियोगिकत्वात् सत्वस्य चाधिष्ठानात्मरूपतया परमार्थत्वाद्रजताभावोऽपि तथेति सिद्धान्ती शंकते -अथेति / लायवात् प्रतियोगिसमानस्वभावाभ्युपगमे शशीयत्वावच्छिन्-शृङ्गस्यासत्वात् तदभावोऽपि तथेति तत्प्रतीते: प्रमात्वं न स्यादित्याह--अन्यथेति / शशशृङ्ग नेति प्रतीतिः प्रमेत्यङ्गीकृत्य तत्र प्रतियोगिन्यबच्छेदकधर्मसंसर्गस्यासत्वेऽपि प्रतियोगिनो गवादिषु सत्वात् तदभावसत्वो पत्तिरिति परिहति- न तत्र पीति / .. नन्ववच्छेदकधर्मवत्तया प्रतियोगिनोऽसत्वात्कथं तदभावस्य सत्वमित्यत आहप्रतियोगिन इति / : अङ्गीकारं परित्यजति-किंचेति ! प्रकृते यद्विरहात् सामग्री विरहस्तत्कारणमाहप्रतियोगिनीति / रजतस्य सत्वविशिष्टतया निषेधप्रतियोगित्वेन मिथ्यात्वेऽतिप्रसङ्गश्चे. त्याह-ब्रह्मणोऽपीति / विकल्पासहत्वान्नैतदित्याह-मैवमिति। किं गवि शशशृङ्गं नास्ती.

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486