Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 417
________________ सटीकाद्वैतदीपिकायाम अत एव प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं तदिति निरस्तम्। नन्वभावस्य प्रतियोगिसत्तयैव विरोधो न प्रतियोगिनेति / न, यदविरहात्मत्वमभावस्य तेनैव तस्य विरोधात् शुक्तौ प्रतियोगिनः सत्वाभावे तस्यास्तदधिकरणत्वाभावाच्च / नापि बाध्यत्वं मिथ्यात्वम् / तद्यदि वाधकज्ञानविषयत्वम् तदा ब्रह्मण्यतिव्याप्तिः। अथ, बाधविषयाभावप्रतियोगित्वम् / यदि बाधोऽभाबप्रमामात्रं तदा घटादावतिव्याप्तिः। प्रतिपन्नोपाधौ प्रमाविषयाभावप्रतियोगित्वमपि तत्रैव गतम् / न च प्रतिपन्नोपाधिरुपादानं उपादाने प्रतीतिकालोनाभावप्रतियोगित्वमसंभवीत्युक्तम् / अथ ज्ञाननिवर्त्यत्वं मिथ्यात्वं मिथ्यात्वस्यैव ज्ञाननिवर्त्यत्वप्रयोजकत्वात् / अन्यथाऽऽत्मनोऽपि ततो निवृत्यापत्तेः। प्रपञ्चरूपे मिथ्यात्वप्रतिज्ञाया ज्ञाननिवर्त्यत्वविषयत्वे परमते सत्यस्यैव ज्ञाननिवर्त्यत्वेन सिद्धसाधनाच्च / नाप्यप्रामाणिकत्वं मिथ्यात्वं / प्रमा यदि विद्यमानार्थविषयं ज्ञानं तर्हि भवन्मते शुक्ति रूप्यादिकं नाप्रामाणिकम् / यद्यबाधितार्थज्ञानं तहि स एव दोषः / न चाविद्या स्वाधिकरणे प्रतियोगिसत्वेनैव विरोधो न प्रतियोगिनेति नासंभव इति शंकते-नन्विति भावाभावयोः परस्परविरहात्मत्व प्रयुक्तत्वाद्विरोधस्य नैकत्र तदुभयसंभव इत्याह-न यद्विरहेति / किञ्च प्रतियोनोऽभावसामानाधिकरण्यमभ्युपेत्य तत्सत्वनिषेधोऽनुपपन्नः सत्वाभावे तस्यैवासंभवादित्याह-शुक्ताविति / षष्ठमपः दति--नापीति / कि बाध्यत्वं बाधकज्ञानविषयत्वं बाधविषयाभावप्रतियो गत्वं वा? आद्य ब्रह्मणोऽपि शुक्त्याद्यनुगतसत्तात्मकत्वात् सर्वभ्रमाधिष्ठानत्वाच्च वाधकज्ञानविषयत्वमिति तत्रातिव्याप्तिरित्याह-तद्यदाति / द्वितीय मुत्थापयति--अथेति / वाशब्देन किमभावप्रमोच्यते प्रतिपन्नोपाधावभावप्रमा वोभयथापि परमते घटादावतिव्याप्तिरित्याह-यदीत्यादिना / तत्रैव गतमिति / घटादेः कालभेदेन स्वाश्रयभूतलादौ प्रमोयमोनाभावप्रतियोगित्वादित्यर्थः / प्रतिपन्नोपाधिपदेनोपादानस्य विवक्षितत्वान्न घटादावतिव्याप्तिरित्याशंक्यासंभवेन परिहरतिन चेति / सप्तम मूत्थाप्य तस्य मिथ्या प्रयोज्यत्वाल्न स्वयं मिथ्यात्वमित्याह-अथेत्यादिना / मिथ्यात्वस्य ज्ञाननिवर्त्यत्वाप्रयोजकत्वे वाधकमाह-अन्यथेति / तत इति / ज्ञानादित्यर्थः / ज्ञाननिवर्त्यत्वमेव मिथ्यात्वमित्यत्युपगमे सत्यस्यापि प्रपंचस्येश्वरज्ञान. निवर्त्यत्वाभ्युपगमात् सिद्धसाध्यता चेत्याह-प्रपञ्चेति / अष्टममपवदति-नापीति / अप्रामाणिकत्वं नाम किं प्रमाऽविषयत्वमुताप्रमाविषयत्वम् ? आये किं प्रमापदेन विद्यमानार्थमात्रज्ञानं विवक्षित मुताबाधितार्थज्ञानं ? आयेऽसंभवः इत्याह--यदीति / तद्यदि वाधकज्ञानविषयत्वमित्यादिना वाध्यत्वस्य दुनिरूपत्वोक्तेस्तत्प्रतियोगिकाबाधितत्वमपि

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486