Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 394 सटोकाद्वैतदीपिकायाम् तदापत्तेः। अन्यथा प्रत्यक्षवाधौ न स्यातामिति निरस्तम् / प्रत्यक्षवाधान्यथानुपपत्तिप्रमेयत्वात्सदसद्विलक्षणत्वस्य / असतो वाधस्याप्यनुपपत्तेः / सत्त्वस्य प्रत्यक्षत्वाप्रयोजकत्वाच्च / "नासद्रूपा न सपा या नैवोभयात्मिका। अनिर्वाच्यतया ज्ञेयेत्यादिस्मृतिरपि तत्र प्रमाणमिति सिद्धमनिर्वचनीयत्वम् / अनिर्वचनीयत्वे निर्वचनान्तरम् __ अथवा सदन्यत्वमनिर्वचनीयत्वं साध्यम् / एतेदेवानिर्वचनीयशब्दार्थः / एतच्च मिथ्यात्वानिवनीयत्वयौर्भेदमाश्रित्य / अतो न सत्पदार्थनिरूपणे गौरवम् / न चासत्य तिव्याप्तिरर्थान्तरता वा निविषयत्वादसच्छब्दस्य / प्रपञ्चव्यतिरिक्त सत्प्रतियोगिनोरन्योन्याभावस्वरूपभेदयोरसत्वात् / विमतं सदन्यत् वाध्यत्वात् यन्नवं तन्नवं यथा सत सदभेदश्चानुमानात प्रागेव सति प्रसिद्धः। रजते प्रत्यक्षसिद्धस्य हेतोय॑तिरेकश्चेति न व्याप्तिग्रहानुपपत्तिः। अर्थापत्तिरपि प्रमाणम् अन्यथा वाधानुपपत्तेः प्रत्यक्षत्वानुपपत्तेश्च / न तावत्सं विदिव स्वप्रकाशं रजतं, ज्ञेयत्वे तु संविदभिन्नत्वं विना नापरोक्ष सदसदात्मकत्वापात इत्याह-तहीति / प्रत्यक्षत्वस्यासद्वैलक्षण्येन वाध्यत्वस्य च सद्वैलक्षण्येन व्याप्तत्वात् तदनुपपत्त्या तसिद्धिः सत्वस्य प्रत्यक्षत्वेनासत्वस्य त्व. बाध्यत्वेनाव्याप्तत्वान्न तयोस्तत्प्रयोजकत्वमिति सदसद्विलक्षणस्यैव प्रत्यक्षत्वाद्युपपत्तिरित्याह-प्रत्यक्षेत्यादिना। सदसद्विलक्षणे वस्तुनि नारदवचनमपि मानमित्याहनासद्रूपेति / ___एवमाचार्योक्तलक्षणस्यानिर्वचनीयानुमानसाध्यपरतामभिधाय स्वयं तत्स्वरूपमप्याह-अथवेति / ननु मिथ्यात्वानिर्वचनीयत्वयोरभेदाद्वाधयोग्यत्वस्य मिथ्यात्वपदार्थत्वाद् वाधायोग्यत्वरूपसत्यपदार्थान्यत्वे नानिर्वचनीयनिरूपणे गौरवमित्याशंक्य मिथ्यात्वानिर्वचनीयत्वयोर्भेदान्मेवमित्याह-एतच्चेति / असतोऽपि सदन्यत्वात् तत्र लक्षणस्यातिव्याप्तिः शुक्तिरजतादेरसत्वेऽपि सदन्यत्वसंभवात् तदनुमानस्यार्थान्तरता चेत्याशंक्योक्तलक्षणाश्रयासत्यपदार्थस्यैवासंभवान्मैवमित्याह-न चेत्यादिना / भेदस्य धर्मत्वे स्वरूत्वे वानिर्द्धर्मके निःस्वरूपे वाऽसति न तदन्यत्वमित्याह-प्रपचेति / रजतादेरुक्तानिर्वचनीयत्वेऽनुमानमाह-विमतमिति / साध्याप्रसिद्धया तदभावस्याप्पप्रसिद्धस्य हेतुत्वाभावेन व्याप्तिग्रहायोगान्न व्यतिरेकित्वमित्याशंक्याह - सदभेदश्चेति / केवलव्यतिरेकिणमनंगीकुर्वाणं प्रत्याह---अर्थापत्तिरिति / प्रत्यक्षत्वस्यान्यथोपपत्तिं निराकरोति - न तावदिति / किं रजतस्य स्वप्रकाश

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486