Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 414
________________ तृतीयः परिच्छेदः 393 असतः प्रत्यक्षत्वशङ्का तन्निराकृतश्च यत्तु रजतज्ञानस्यासद्विषयत्वे सन्मात्राविषयत्वं लिङ्गम्। तदप्यस्मन्मते घटादिज्ञाने व्यभिचारि परोक्षज्ञानत्वोपाधिक च। यत्त्वसतोऽप्रत्यक्षत्वे शशशृङ्गाद्यभावस्याप्रत्यक्षतापत्तेस्तस्यास त्वमेव न सिद्धयेदिति / तन्न / इष्टत्वात्। सत्य सति च तदनुपपत्तेरुक्तत्वात् / तस्य योग्यानुपलब्ध्यभावात् प्रत्यक्षत्वानुपपत्तेश्च / न तावत् प्रतियोगितद्व्याप्येतरसकलतदुपलम्भकसमवधानकालीनानुपलब्धिस्तस्यास्ति / अपव्याप्यस्थाभावात् / तस्य निरधिकरणत्वात् / अन्यथा तस्य त्वदुक्तात्यन्ताभावानुपपत्तेः / असदुपलम्भकदोषे सति तदनुपलम्भायोगाच्च / नाप्यसतो भूतलादिषु सत्व अनुपलम्भविरोधि, इन्द्रियसन्निकर्षरूपादेरभावेनानुपलम्भोपपत्तेः। प्रातिभासिकस्यासद्विलक्षणत्वे दूषणं समाधानं च एतेनासद्विलक्षणत्वे वाधो न स्यात् / सद्विलक्षणत्वे चाप्रत्यक्षतापत्तिरिति वैपरीत्यं कि न स्यात् / न चाबाध्यत्वेऽप्रत्यक्षत्वे च सत्वमसत्वमेव लाघवात् प्रयोजकमिति वाच्यम् / तहि सत्वासत्वे एव प्रत्यक्षत्वबाध्यत्वप्रयोजके लाघवादिति अपरोक्षभ्रमोऽसद्विषयकः सत्वानधिकरणविषयत्वादसद्विषयपरोक्षज्ञानवदिति प्रत्यक्षज्ञानस्यासद्विषयत्वसाधकतयोक्तमनुमानं दूषयति-यत्त्वित्यादिना / असतोऽप्रत्यक्षत्वे परोक्तवाधकमनूद्य निराकरोति-यत्त्वसत इति / असत्वासिद्धेरिष्टत्वे हेतुमाह-सतीति / सहकार्यभावादपि नासदभावस्य प्रत्यक्षतेत्याह-तस्येति / किमसदनुपलब्धः प्रतियोगि तद्व्याप्येतरसकलतदुपलम्भकसमवधानकालीनत्वं योग्यता किं वाअभावाधिकरणे प्रतियोगिसत्वस्य स्वविरोधित्वम्।। नाद्यः असद्व्याप्याप्रसिद्धया तदितरस्थासंभवादित्याह-न तावदित / देशतः कालतो वा समानाधिकरणयोरेव व्यापव्यापकभावः। असतश्च निरधिकरणत्वान्न तद्व्याप्यं किंचिदिह-तस्येति / असतः क्वचिद्देश' काले वा वृत्ती तदभावस्य सर्वदेशीयत्वाद्यनुपपत्तरित्याह-अन्यथेत / किञ्च प्रतियोगितद्व्याष्येतरासदुपलम्भकदोषे सति तदुपलम्भावश्यकतया तदनुपलब्धरयोगात्तस्यास्तत्समवधानकालीनत्वमेवासंभवीत्याह-असदुपलम्भ केति / / द्वितीयं निराकरोति-नाप ति / रजतस्यानिर्वचनीयत्वेऽपि ख्यातिवाधयोरनुपपत्तिरिति चोद्यमनूद्यापवदति--एतेनेति / अस्य निरस्तमित्युत्तरेणान्वयः। असद्विलक्षणस्वादेःगौरवेणाबाध्यत्वाद्यप्रयोजकत्वान्न तेन तदापादनमित्याशक्याहन चेति / सत्वासत्वयोरवाध्यत्वाप्रत्यक्षत्वप्रयोजकत्वे तद्विलक्षणत्वयोर्वाध्यत्वप्रत्यक्षत्वप्रयोजकताकल्पने गौरवाल्लाघवात् सत्वमेव प्रत्यक्षत्वे प्रयोजकमसत्वमेव वाध्यत्व इति रजतस्य

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486