Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेवः 395 संविदभेदश्च न वास्तवो जडाजडयोरिति कल्पितः / कल्पना च सद्विलक्षणस्येति / . न चैवं संविद जतयोस्तादात्म्यमात्रसंबन्धः कल्पितोऽस्तु दूरस्थवनस्पत्योरिव। कि स्वरूपकल्पनयेति वाच्मम् वनस्पतिस्वरूपद्वयवच्छुक्तिरजतयोः स्वरूपेणासंकराप्रतीते। मिथ्यात्वमेव निर्वचनोयत्वं अथवा मिथ्यात्वमेवानिर्वचनीयत्वं तदाहुमिथ्याशब्दो व्यर्थः अपह्नवचचनोऽनिर्वचनीयतावचनश्चेति / __ ननु मिथ्यात्वमत्यन्ताभावप्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा स्वाधिकरणतावच्छेदेन स्वाधिकरणवत्यत्यन्ताभावप्रतियोगित्वं वा न भवति घटादेरपीदृशत्वात् / __ नापि स्वसमानकालीनस्वाश्रयवृत्त्यत्यन्ताभावप्रतियोगित्वं प्रतियोगिदेशे प्रतियोगिकाले तदनुपपत्तैः अन्यथा भावाभावयोविरोधो दत्तजलाञ्जलिः स्यात् / त्वात् प्रत्यक्षत्वमुत संविद्विषयत्वेन तत्रनाद्यः तस्य जडतया स्वप्रकाशत्वायोगादनभ्युपममाच्च / न द्वितीयः रजतस्य संवित्संबन्धं विना तद्विषयत्वायोगात् / आध्यासिकतादात्म्यं विना संबन्धान्तरस्य दुनिरूपत्वात् / सतोऽसतश्चाध्यासायोगाददनिर्वचनीयत्वसिद्धिरित्यर्थः / तहि दूरस्थवनस्पत्योरिव संविद्रजतयोस्तादात्म्यमात्रं कल्पितं न रजतमित्यत आह - न चैवमिति / असंकराप्रतीतेरिति / वाधकज्ञानानन्तरमिति शेषः। एतच्चोपलक्षणं त्रैकालिकनिषेधप्रतीतेश्चेत्यपि द्रष्टव्यम्। इदानीं मिथ्यात्वानिर्वचनीयत्वयोरभेदमाश्रित्य मिथ्यात्वमेवानिर्वचनीयलक्षणमित्याह-अथवेति / तयोरभेदे टीकाकृत्संमतिमाहतदाहरिति / मिथ्यात्वस्यैव दुनिरूपत्वान्न तदनिर्वचनीयत्वमिति चोदयति-नन्विति / किमत्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्. स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा, स्वाधिकरणतावच्छेदेन स्वाधिकरणवृत्यन्त्यंताभावप्रतियोगित्वं वा स्वसमानकालीनस्वश्रयवृत्त्यत्यन्ताभावप्रतियोगित्वं वा प्रतिपन्नोपाधौ कालिकनिषेधप्रतियोगित्वं वा वाध्यत्वं वा ज्ञाननिवर्त्यत्वं वा अप्रामाणिकत्वं वाऽविद्याकार्यत्वं वा जडत्वं वेति विकल्पं मनसि निधायाद्यत्रयं निराकरोति - अत्यन्तामावेत्यादिना। संयोगादिव्यवच्छेदार्थ स्वाधिकरणतावच्छेदेनेत्युक्तम्। संयोगाद्यभावस्य प्रतियोग्यनधिकरणप्रदेशवृत्तित्वान्न तत्रातिव्याप्तिरिति भावः / कल्पत्र निषेधेऽपि हेतुमाह-घटादेरिति / परमते सत्यस्यापि घटादेः समयभेदेन स्वाधिकरणीभूतभूतलादि-प्रदेशनिष्ठात्यन्ताभावप्रतियोगित्वाम्युपगमात् सत्यत्वेऽपि तदुपपत्तिरित्यर्थः / स्वात्यन्ताभावस्य स्वसमानकाले स्वाश्रयदेशवृत्तित्वस्यासंभवितत्वान्न चतुर्थ इत्याह - नापीति / असंभवादेव पञ्चमोऽप्यनुपपन्न इत्याह - अत एवेति / अभावस्य

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486