Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 397 कार्यत्वं मिथ्यात्वम् / अविद्यादेस्तदभावात् / नापि जडत्वं प्रपञ्चस्य तत्साधने सिद्धसाधनादिति / उच्यते। मिथ्यात्वनिर्वचने सिद्धान्तः / स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेष मिथ्यात्वम्। न च विरोधः शुक्तावनुभवद्वयोपनीतयोरुभयोरपि विद्यमानत्वेनाभावस्य स्वसमानसत्ताकप्रतियोगिविरोधिस्वभावत्वादिति प्रतियोगिसत्वविरोधितव / शुक्तों प्रतियोगिसत्वाभावेऽपि सा तदधिकरणमेव / तत्र तस्य विद्यमानत्वात् तच्च सत्वादन्यदित्युक्तम् / न च सयोगादावतिव्याप्तिः। एकावच्छेदेनैव स्वसमानाधिकरणत्वस्याभावे विवक्षितत्वात् / नवीनोक्ता सत्यतिव्याप्तिनिरस्तैव / असतो निरधिकरणत्वाच्च। ननु रजतात्यन्ताभावो न परमार्थः ससंबन्धिकपदार्थस्याभावस्य प्रतियोगिसमानस्वभावत्वात् प्रतियोगिनश्च सद्विलक्षणत्वात् / अत एव न व्यावहारिक: तथेत्याह-तहीति | द्वितीये किमसग्ज्ञानमप्रमा वाधितार्थज्ञानं वा ? नाद्यः असंभवात् / द्वितीये तूक्त एव दोष इति भावः। नवममविद्यातत्संबन्धजीवत्दादावव्याप्त्या दूषयति-नचाविद्य ति / दशमं दूषयति-नापीति / जडत्वं नाम ज्ञानान्यत्वं तत्प्रपञ्चेऽपीष्टमित्यर्थः / आरोप्याभावोऽधिष्ठानातिरिक्तमतेन तावल्लक्षणमाह- उच्चत इति ! भावाभावयोरेकत्र विरोधादसंभव इत्युक्तमपवदति--न चेति / यदुक्तं शुक्ती स्वसत्वाभावे तस्यास्तदधिकरणत्वमेवायुक्तमिति तत्राह - शुक्ताविति / ननु सत्वमेव विद्यमानत्वमिति कथं सत्वामावे विद्यमानत्वं रजतस्येति तबाह तच्चेति / देशकालादिसबन्धित्वमानं विद्यमानत्वं सत्वं तु बाधायोग्यत्वमिति तयोर्भेदः साक्षिविवेक एवोक्त इत्यर्थः / परमते सतोऽपि संयोगादेतलक्षणसत्वात् रजतादेः सत्वे तदुपपत्तिरित्याशंक्य संयोगतदभावयोः प्रदेशभेदेन व्यधिकरणत्वस्यावश्यकत्वान्न तत्र विवक्षितलक्षणमित्याह--न च संयोगेति / तहिं रजतस्य नवीनाभिमतासत्वेऽपि तदुपपत्तिरित्याशंक्याह -नवीनेति / असति धर्ममात्रासंभवस्योक्तत्वान्न तत्रातिव्याप्तिरित्यर्थः। पराभितासतो निरधिकरणत्वादभावसमानाधिकरणत्वघटितलक्षणं तत्र नेत्याह- असत इति / ___ शुक्तावनिर्वचनीयरजताभ्युपगमे तदत्यन्ताभावस्य तत्र दुनिरूपत्वादसंभव इति चोदयति--नन्विति / किं शुक्तौ रजतात्यन्ताभावः परमार्थ उत व्यावहारिकः प्रातिभासिको वा? नाद्यः इत्याह--रजतात / ससम्बन्धीति हेतुगर्भविशेषणं निरूपकस्य सत्वाभावे निरूप्यस्य सत्वमनुपपन्न वन्ध्यापुत्रपाण्डित्यवदित्यर्थः /

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486