Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 420
________________ तृतीयः परिच्छेदः .न च घटघटत्वयोः स्वतन्त्रोपस्थितौ घटघटत्वे न स्त इति धीः स्यात् / न तु घटत्वस्य प्रतियोगिविशेणतया भानमिति वाच्यम्; स्वतन्त्रोपस्थितयोरपि विशेषणविशेण्यभावस्य बहुशो दष्टत्वात् / तत्र नियामकमेव प्रकृतेऽपि नियामकम् / ___अस्तु वा प्रतियोगिनि तदवच्छेदकवैशिष्टयज्ञानं तज्ज्ञानमात्रस्यव लांघवेनाभावधीहेतुत्वात् / अन्यथा यस्य कदापि रजतं नास्त्येव तस्यानाप्तवाक्यादरजते मदीयं रजतमिति भ्रमे आप्तवाक्यात मदीयं रजतमिदं न भवतीति प्रमा न स्यात् / ___ न च तत्र मदीयत्वस्यैव निषेधः तस्य तत्र सत्वात / मदीयं रजतं न भवतीति तस्य प्रतियोगिविशेषणत्वानुभवाच्च / अत एव मदीयमिदं रजतं न भवतीति निषेध इति प्रत्युक्तं मदीयत्वाभावाद वा रजतत्वाभावाद्वा आप्तेनेत्थमुक्तमिति जिज्ञासाभावप्रसङ्गाच्च / त्यनुभव एवापलप्यते किं वा तस्यासत्प्रतियोगिकाभावगौचरताऽस्तीत्यनुभवगौचरत्वमुच्यते उत गोशृंगे शशीयत्वाभावगोचरत्वं क्लृप्तकारणाभावात्तत्प्रमात्वानुपपत्तिर्वा ? नाद्य इत्याह-गवीत / द्वितीयस्त्वनुपपन्न: असत्प्रतियोगिकाभावनिरासादित्याह-न चेति / अभावे शृङ्गप्रतियोगित्कत्वानुभवविरोधान्न तृतीयोऽपीत्याह-न च गोशृङ्ग इति / कस्तहर्येतदनुभवविषय इत्यत आह-अतइति / चतुर्थ निराकरोति-न चाभावेति / प्रति. योगितदवच्छेदकयोः स्वरूपेणावगतयोस्तद्वैशिष्ट्यप्रतीति विनाऽभावानवमादर्शनात् तद्वैशिष्ट्यधीरेव नाभावधीहेतुरित्यर्थः। घटघटत्वगोचरनिर्विकल्पके सत्यप्याभावधियोऽनुदयात् तद्वैशिष्ट्यधीरपि तत्र हेतुरित्याशंक्य तादृशनिर्विकल्पकस्य डुलिदुग्धतुल्यत्वान्मैवमित्याह-न चैवमिति / अभावबुद्धेः प्रथमं नियमन प्रतियोगिन्यवच्छेदकवैशिष्ट्यभानाभावे उभयोरप्यभावप्रतियोगितयैव तद्धोगोचरता स्यात् नान्यतरस्यान्यतरविशेषणतयेत्याशंक्याहन च घटेति / बहुशो दृष्टत्वादिति / गोवत्सयोः स्वातन्त्र्येणानुभूतयोः स्मृतयोर्वा सवत्सा गौर्धावति सवत्सा गौर्नेति वाऽनुभदर्शनादित्यर्थः। - इदानीं प्रतियोगिन्यवच्छेदकवैशिष्ट्यज्ञानमेवाभावप्रमाहेतुः न तु तत्प्रमापि गौरवात् / ततश्च गोशृंगे शशीयत्ववैशिष्ट्यस्यासत्वेऽपि तज्ज्ञानस्याहार्यारोपरूपपरोक्षभ्रमस्य संभवाच्छशीयत्वविशिष्टशृङ्गाभावप्रमा घटत इत्याह-अस्तुवेति / अवच्छेदकवैशिष्ट्यप्रमाया हेतुत्वे दोषान्तरमाह-अन्यथेति / अरजत इति स्वकीयरंगादावित्यर्थः / त्वदीयं रजतमिदं न भवतीत्याप्तवाक्यं न विशिष्टनिषेधपरं किन्तु विशेषणस्य वा विशेष्यस्य वा निषेधपरमित्याशंक्य क्रमैण दूषयति--न चेत्यादिना / अत एवेत / मदीयत्वस्य प्रतियोगिविशेषगत्वेनैवानुभवादित्यर्थः। विशिष्टाभावप्रतिपत्त्यभावेऽनन्तरभावितज्जिज्ञासापि न स्यादित्याह - मदीयत्वेति / 51

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486