Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 410
________________ तृतीयः परिच्छेदः 389 करणविशेषजन्यत्वस्याप्रयोजकत्वात। मत्पक्षेऽपि तथात्वोपपत्तेश्च / तस्मात्तदज्ञानतत्कार्याविषयकं विक्षेपाश्रयविषयकं प्रत्यक्षमविद्यानिवर्तकम् / एतदेवाबण्डाकारत्वम् / तथा च घटादिज्ञानं मतद्वयेऽपि नैवमिति न ततोऽविद्यानिवृत्तिः। सानुत्पादितभ्रमाज्ञानं न निवर्तेतेति चेत् न तत्रापि तद्योग्यतायाः सत्वात् / शानेनाज्ञाननिवृत्तौ विशेषविचारः ... नन्वेवमेकज्ञानात तद्विषयनिखिलाज्ञाननिवृत्तिप्रसंगः / न चाज्ञानयोगपद्यमसिद्धम् / पूर्वाज्ञाननिवृत्तौ कालान्तरे भ्रमानुदयप्रसंगात् / न च तदाऽवस्थोत्पद्यते। कार्यस्य रजतादिवदज्ञानत्वायोगात् / तहि तवापि तत्र निखिलाज्ञाननिवृत्तिप्रसंग इति चेत् न, यदावृणोति तस्यैव निवृत्तः। आवरणं तु स्वभावादेकमेव करोतीति चेत् तहि ज्ञानमप्येकं निवर्तयतु स्वभावात् / मातिप्रसङ्ग इत्याह-मत्यक्षे गति / ननु विक्षेपाश्रयज्ञानस्य तद्धत्वविद्यानिवर्तकत्वे शुक्ति न जानामीति ज्ञानादिदं रजतमिति ज्ञानाच्चाविद्यानिवृत्तिः स्यात् तथा गगनं नीरूपमिति परोक्षज्ञानात् तदविद्यापि निवर्तेतेत्याशंक्याह-तस्मादिति / तदज्ञानपदेन तन्निवय॑तयाऽभिप्रेताज्ञानमुच्यते। मन्वखण्डाकारब्रह्मज्ञानस्य मूलाज्ञाननिवर्तकत्वं प्रसिद्धिविरुद्धमित्याशंक्याह-- एतदेवेति / निवर्त्याज्ञानतत्कार्याविषयत्वमेवेत्यर्थः। फलितमाह-तथाचेति / घटादिज्ञानस्य मूलाज्ञानकार्यविषयत्वान्न ततो मूलाज्ञाननिवृत्तिरित्यर्थः / ननु दोषाभावे विक्षेपं विना शुक्त्यादिज्ञानात्तदज्ञानं निवर्तते तत्कथं विक्षेपाश्रयज्ञानं निवर्तकमिति शंकते--तीति / अनुत्पन्नेऽपि विक्षेपे शुक्त्यादेस्तदाश्रयत्वयोग्यत्वान्न दोष इत्याह--न तत्रापीति / शुक्त्यवच्छिन्नचैतन्याज्ञानस्य शुक्तिमात्रज्ञाननिवत्यत्वे प्रकारान्तरेणातिप्रसङ्गं शङ्कते--न न्विति / शुक्तिज्ञानात्पूर्वमेकस्यैवाज्ञानस्य तत्र सत्वान्नोक्तातिप्रसङ्ग इत्यत आह - न चेति / कालान्तरोत्पन्नमवस्थाज्ञानान्तरं भ्रमान्तरहेतुस्ततो नाज्ञानयोगपद्यमित्याशंक्याह-न च तदेति / अज्ञानत्वायोगादिति / अनादिज्ञाननिवर्त्यस्यवाज्ञानत्वादित्यर्थः। समानविषयज्ञाननिवर्त्यमज्ञानमिति पक्षेऽप्ययं दोषस्तुल्य इति शङ्कतेतीति / आवारकाज्ञानस्यैव ज्ञानसमानविषयत्वात्तदेव तेन निवय॑ते नान्यदिति परिहरति-न यदिति / तीज्ञानत्वाविशेषात् सर्वमेव युगपदावारकं किं न स्यादित्यत आह-आवरण मिति / विक्षेपाश्रयज्ञानमज्ञाननिवर्तकमिति मतेऽप्येक स्य ज्ञानस्यैकाज्ञाननिवर्तकत्वस्वभाव इति न सर्वनिवृत्तिरित्याह-तहीति / न चैवं शुक्तिविषयधाराज्ञानेनानेकाज्ञाननाशात् पुनः कालान्तरे भ्रान्त्यसंभव इति वाच्यं ज्ञानसमसंख्याकाज्ञाननाशेऽप्यज्ञानान्तरात्तदुपपत्तेरिति भावः। ननु साक्षात्कारोत्पत्तिसमयेऽवस्थाज्ञानान्यपि कानिचित् सन्ति न वा ? आये एकज्ञानस्यैकाज्ञाननिवर्तकत्वस्वाभाव्ये तेषां निवृत्तिन स्यादित्याह-अथैवमिति /

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486