Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 387 तृतीयः परिच्छेदः बाधाभाव आपाद्यते। तत्वावेदकप्रमाणगम्यं च ब्रह्मकमेवेति न नवीनोक्तनिर्विशेषत्वादी व्यभिचारः। यत्त स्वयंप्रकाशे ब्रह्मणि वैयर्थ्यान्न वेदान्ता मानमिति तस्याप्रामाणिकत्वादप्रामाणिकत्वस्याप्यबाध्यत्वेन व्याप्तिरिति तदतितुच्छम् / न हि ब्रह्मस्वरूपप्रकाशाय वेदान्ता मानं किन्त्वविद्यानिवृत्तये स्वयं प्रकाशस्यापि वृत्तिविषयत्वा. विरोध इत्यसकृदावेदितम् / ___ यत्तु रूप्यादिबाधप्रमाणस्यातत्वावेदकत्वान्न तेन रूप्यावेरप्रामाणिकत्वसिद्धिः। अन्यथा ब्रह्मणोऽप्यतत्वावेदकप्रमाणवाध्यत्वान्मिथ्यात्वापत्तिरिति / तन्न / आरोपितस्याभावोऽधिष्ठानं ब्रह्म तदन्योवोभयमपि परमार्थ एवेति बाधस्य तवंशे तत्वावेदकत्वात् / न हि रजताभावांशे तस्य बाधोऽस्ति अबाधितार्थकत्वमेव ज्ञानस्य तत्त्वावेदकत्त्वम / घटादिप्रत्यक्षाणामपि चैतन्यांशे तत्त्वावेवित्वात् / घटः सन्निति तत्सत्तास्फुरणात् तत्सत्तायास्तदधिष्ठानात्मत्वात् / त्वादेर्बाध्यत्वेन व्यभिचारादिति तत्राह--तत्त्वावेदकेति / श्रुतेरखण्डार्थत्वानिविशेष. त्वादिधर्माणां न तदर्थतेति भावः / अप्रामाणिकत्वस्यवाबाध्यत्वेन व्याप्तिरिति परोक्त मनूद्य दूषयति-यत्त्वित्यादिना / किं वेदान्तानां ब्रह्मप्रकाशात्मकचैतन्याहेतुत्वाद्वैय्यर्थ्यमुत फलमात्राभावादाद्यस्त्वंगीक्रियत इत्याह न हीति / प्रमाणमात्रस्य चैतन्याभिव्यञ्जकजडप्रकाशातिरिक्तचित्प्रकाशजनकत्वाभावादिति भावः। द्वितीयस्त्वयुक्तः स्वरूपप्रकाशस्याविद्यातत्कार्यवंधाविरुद्धतया तनिवर्तकवृत्तिसाक्षात्कारजनकतया वेदान्तानां सफलत्वाद् ब्रह्मणि प्रामाण्योपपत्तेरित्याह-किन्त्विति / ननु स्वप्रकाश ब्रह्मणः कथं वेदान्तजन्यवृत्तिविषयत्वमित्याशंक्य वृत्तरिच्छादिवज्जडत्वान्न विरोध इत्यभिप्रेत्याह-स्वयंप्रकाशस्येति / रूपस्य ब्रह्मवत्प्रामाणिकत्वेपि अवाध्यत्वोपपत्तिरित्युक्तमनूद्यापवदति-यत्त्वित्यादिना / तत्त्वमस्यादिवाक्यस्य तत्त्वावेदकत्वं न वेदत्वेन स्वर्गकामादिवाक्ये तदभावात् / किन्तु विषयस्यावाध्यत्वेनैव / प्रत्यक्षादेरपि न स्वरूपेण तत्त्वावेदकत्वं, किन्तु विषयस्यावाध्यत्वेन / ततश्च श्रुतिर्वा प्रत्यक्षादिकं वा यदंशे विषयावाधः तत् तत्र तत्त्वावेदकमेवेति व्यवस्था। एवं च रजतादिनिषेधगोचरप्रत्यक्षादिकमपि नातत्त्वावेदकमेव तद्विषये वाधाभावात् / अद्वैत निषेधकमानं तु श्रुतिवाधितविषयत्वादतत्वावेदकमेवेत्य भप्रेत्याह--आरोपितस्येत्यादिना / निषेधप्रत्ययवद्विधिप्रत्ययानामप्यधिष्ठानांशे तत्त्वावेदकत्वमेवेत्याहघटादीति / घटः सन्निति /

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486