Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् अर्थवं ब्रह्मसाक्षात्कारात् घटाद्यज्ञानानिवृत्तिप्रसंगः, न चेष्टापत्तिः / अज्ञानस्य जाननिवर्त्यत्वनियमात् तदानीमज्ञानान्तरं नास्ति इति चेत् न तदा नियमेन तदभावे प्रमाणाभावात् उत्पन्नरजतभ्रमस्य तबाधकं विनैव ब्रह्मसाक्षात्कारोदयस्थले सत्वादिति। मैवं / घटाद्यज्ञानानि शनादिभूतान्यपि जीवत्वादिवन्मलाज्ञानाधीनानि तद्धर्मा वा ततस्तन्निवर्तकज्ञानमेव जीवत्वादिवत्तान्यपि निवर्तयतीत्यन्येव तत्र सामग्री। स्वतन्त्राज्ञाननिवर्तकं त्वेकमेव निवर्तयति। तवापि तत्र सर्वेषां युगपदावारकत्वं कल्प्यम् / अन्यथा तन्निवृत्त्ययोगादिति। उच्यते / अस्तु विक्षेपाश्रयविषयज्ञानत्वं तज्जनकाविद्यानिवृत्ती प्रयोजकं, तथापि विक्षेपश्चैतन्ये स्वतस्तदुपाधावपि कथञ्चिदिति विनिगमकाभावादुभयविषयत्वमपि वृत्तरावश्यकम्। न च चैतन्यस्य चाक्षुषत्वानुपपत्त्या वृत्तेस्तद्विषयत्वं नेति विशेषोऽस्तीति... बाच्यम् / किं जनकसन्निकर्षानाश्रयत्वात्तदनुपपतिः नीरूपत्वाद्वा ? नाद्यः अनिर्वचनीयसंयोगादेः संभवात् / न द्वितीयः रूपादेरपि तदभावप्रसंगात् / द्रव्यस्य रूपं प्रत्यक्षे कारणमिति चेत्, न, त्वदभिमताहंकारस्यापि प्रत्यक्षत्वात् / अनात्मद्रव्य द्वितीयमनूद्य निराकरोति-तदानीमित्यादिना। सद्भावेऽपि प्रमाणं नेत्याशंक्याह-उत्पन्नेति / ब्रह्मसाक्षात्कारस्य भूलाज्ञाननिवृत्त्यपेक्षयाऽवस्थाज्ञाननिवर्तकत्वात् ज्ञानेन साक्षान्निवृत्तिरेकस्यैवेत्यभिप्रेत्य परिहरति-मैवमिति / स्वतन्त्रघटाद्यज्ञानानामन्योन्याधीनत्वाभावात् स्वतन्त्रतेति भावः। एवं तहि केषांचिदवस्थाज्ञानानां साक्षाद् ज्ञाननिवर्त्यत्वं केषांचित्तु मूलाज्ञाननिवृत्तिसहितज्ञाननिवर्त्यतेति द्वैविध्यकल्पनागौरवमित्याशंक्याज्ञानस्य समानविषयज्ञाननिवर्त्यत्ववादिमतेऽपि शुक्त्यादिज्ञाननिवय॑त्ववादिमतेऽपि शुक्त्यादिज्ञाननिवानां केषाञ्चिदज्ञानानां क्रमेणावारकत्वं ब्रह्मज्ञाननिवर्त्यानां केषाञ्चिदज्ञानानां क्रमेणावरकत्वं ब्रह्मज्ञाननिवर्त्यानां तु युगपदिति वैविध्यकल्पनं तुल्यमेव / ब्रह्मज्ञाननिवर्त्याज्ञानानां युगपदनावारकत्वे तत्समानविषयत्वायोगेन निवृत्ययोगादित्यभिप्रेत्याह-तवापीति / ततश्च विक्षेपाश्रयज्ञानस्यैव तद्धत्वविद्यानिवर्तकत्वात् घटादिवृत्तीनां चिद्विषयत्वाभावो न तदंशे तत्वावेदकत्वमिति भावः। विक्षेपाश्रयज्ञानस्याविद्यानिवर्तकत्वमतमभ्युपेन्य तस्य चिद्विषयत्वमप्यावश्यक सद्रूपचैतन्यस्यैव विक्षेपाधिष्ठानतया स्वतस्तदाश्रयत्वात् शुक्त्यादेश्चैतदवच्छेदकतयाअश्रयत्वोपचारादिति सिद्धान्तयति-उच्यते इति / चैतन्यस्याधिष्ठानतयाऽपि चाक्षषवृत्तस्तद्विषयत्वानुपपत्तेः शुक्त्यादिविषयकं ज्ञानमेवाविद्यानिवर्तकमित्याशंक्याह-नच चैतन्यस्येति / तत्रोक्तानुपपत्तिवीजं विकल्पयन् हेतुमाह-किमित्यादिना। संयोगावेरित्यादिपदेन संयुक्ततादात्म्यं गृह्यते तदभावप्रसंगादिति / रूपादे रूपरहितत्वेना. चाक्षषत्वापातादित्यर्थः। द्रव्यप्रत्यक्षमात्रे रूपस्य प्रयोजकत्वान्न रूपादौ तदभावप्रसङ्ग इति शंकते-द्रव्यस्यति / किं द्रव्यमात्रप्रत्यक्ष रूपं हेतुरनात्मद्रव्यप्रत्यक्ष वा ? न सर्वथापीत्याह-नत्वदभिमतेत्यादिना। ममापीष्टमिति / शुक्त्याद्यवच्छिन्नचैतन्यस्यात्मत्वेन

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486