Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 407
________________ 366 सटीकाद्वैतदीपिकायाम् व्यभिचारः तस्यापि पात्वे बाधः / अस्मन्मते दृष्टान्तस्यासिद्धिश्च / कि च शुक्ती प्रतीयमानं रजतं सत्वविशिष्टं अभावप्रतियोगित्वात् प्रत्यक्षत्वाद्वा संभतवत् / असत्वे तस्यात्यन्ताभावादेरयोगात! न हि निःस्वरूपेणाभावस्य कश्चित संबन्धः संमवति / संबंधा प्रयत्वेऽसदुक्तेः परिभाषामात्रत्वात् / सत्वविशिष्टमपि सदन्यभवतीति नासबुद्धया वाधधिया वा विरोधः। अत एव सद्रजतमिति धीरुपपद्यते। ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयत्वम् / यत्त सत्वासत्वपक्षकप्रतिपक्षानुमानं तन्मृतहननमिवोपेक्ष्यते। एवं ख्यातिबाधान्यथानुपपत्तिरप्युक्तसाध्ये प्रमाणम्। सच्चेन्न बाध्येत असच्चेन्नापरोक्षप्रतीयात् सच्च वाधायोग्यम् / यात्वत्रापाद्यापादकयोरभेदकथा, सा तदज्ञानविज भिता। बाधायोग्यं चेन्न वाधविषयः स्यादिति तयोर्भेदात् / अथवा यदि तात्विकप्रमाणगम्यं तहि न वाध्येतेति सत्त्वनियतधर्मेण किं च सिद्धान्ते नरशृंगपदार्थानम्युपगमादाश्रयविकलो दृष्टान्त इत्याह-अस्मन्मत इति / परकीयानुमानस्य तर्कोपोबलितानुभावेन वाधमाह-किं चेति / अत्र रजतान्तरे यादृशं सत्ववैशिष्ट्य तादृशमेव साध्यं न परमार्थं नापि शून्यं ततो न बाधः न वार्थान्तरतेति भावः। विपक्षे हेतूच्छित्तिरेव वाधिकेत्याह-असत्व इति / शुक्तिरूप्ये सत्ववैशिष्टयमसत्वानुभवेन बाधानुभवेन च विरुद्धमित्याशंक्याधिष्ठानसत्तासंसगिण्यपि तस्मिन् सदन्यत्वस्य बाध्यत्वस्य चा भवद्वविषयस्य संभवान्न विरोध इत्याह--सत्वविशिष्टमपीति / विपक्षे सदाकारधीरप्यनुपपन्नेत्यभिप्रेत्याह-अत एवेति / सत्वासत्वे समानाधिकरणात्यन्ताभावप्रतियोगिनी न भवत इत्यप्यनुमानमसाधु / पक्षकदेशस्यासत्वस्य दुनिरूपत्वेनासिद्धेः। सत्वासत्वयोरुक्तविधया परस्परविरहरूपत्वासंभवेन हेतोरप्यसिद्धत्वादित्यभिप्रेत्याह--यत्त्वित्यादिना। रजतस्य सदादिवैलक्षण्येऽर्थापत्तिरपि मानमित्याहएवमिति / यदुक्तं सच्चेन्न वाध्येतेत्यत्र सत्पदार्थो दुनिरूप इति तत्राह-- सच्चेति / न चैतदप्यापाद्यापादकयोरभेदाभिधानेन दूषितमित्यत आह.-या त्वत्रेति / बाधयोग्यत्वस्य तत्फलबाधस्य च भिन्नत्वेनैतदभावयोरपि भेदाद्वाधयोग्यत्वाभावेन वाधाभावस्यापादयितुं शक्यत्वात् परस्याभेदप्रयुक्तदोषाभिधानं तद्भेदाज्ञानविलसितमित्यर्थः / सच्चेन्न बाध्येतेत्यस्याभिप्रायान्तरमाह- अथवेति / ननु तात्विकता प्रमाणस्यावाधितार्थत्वमित्यापादके व्यर्थविशेष्यतेति चेत् न, तात्त्विकत्वस्य प्रमाणविशेषणत्वेनोपात्ततया व्यर्थविशेष्यताभावादिति भावः। यदुक्तं तत्त्वावेदकश्रुतिसिद्धब्रह्मनिर्विशेष

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486