Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 384 सटीकाद्वैतदीपिकायाम् मिति / तन्न / तद्वदस्य स्वरूपसत्वाभावात / यत्त विमतं सदसदात्मकं बाध्यत्वात् व्यतिरेकेणात्मवदित्याभाससाम्यमिति / तन्न / भेदाभेदस्य निरस्तत्वात् / प्रपञ्चस्य सदसद्विलक्षणत्वोपपत्तिः। किश्व सत्त्वे वाधानुपपत्तिः न चासदात्मत्वाबाधः तथापि सतो वाधानुपपत्तेः। असतोऽपि कालिकनिषेधप्रतियोगित्वस्य ज्ञानबिवय॑त्वस्य वा वाध्यत्वस्यासंभवात् / मिथ्यात्वनिश्चयविषयत्वमपि वाध्यत्वं तस्य न संभवति, असतो धर्ममात्रासंभवादित्युक्तम् / सत्वे भ्रमविषयरजतस्योत्पत्याद्यनुपपत्तिश्चोक्तव / एवमसवात्मत्वे प्रत्यक्षत्वानुपपत्तिः / नव सदात्मत्वात् प्रत्यक्षत्वम् / न हि सत्त्वमात्र प्रत्यक्षत्वे प्रयोजकम् / किन्तु रूपादिसंवलितम् / न च सत्वे रूपादिसत्वनियमः, असत्त्वे तु नीरूपत्वादिकं व्यापकमिति तदात्मत्वे नीरूपत्वापत्त्या प्रत्यक्षतव स्यात् / बोधमनुवदति-यदपीति / बाध्यस्य रजतस्य ब्रह्मवत्सत्वानुपपत्तेः सद्व्यक्तरेकत्वेऽपि सर्वत्र सदाकारबुद्ध्युपपत्त्या तद्भदे मानाभावाच्च ब्रह्मकमेव स्वरूपसन्नान्यदित्यभिप्रेत्याह - तन्नेति / आभासानुमानस्य वाधितविषयत्वान्न तेन साम्यमस्येत्याहतन्नेति / किमेकावच्छेदेन सत्वासत्वे सिध्यतः। उतावच्छेदकभेदेन ? नाद्यः स्वदभिमतयोर्भावाभावयोस्तदनुपपत्तेः। द्वितीयेऽवच्छिन्न योर्वस्तुतो भेदे एकस्योभयास्मत्वासिद्धर्भेदाभेदस्य च विरोधेन निरस्तत्वादित्यर्थः / . वाधविरोधाच्च न सदसदात्मतेत्याह - किं चेति / असदंशमादाय वाधोपपत्तिमाशंक्याह-न चेति / असतो वाध्यत्वमंगीकृत्य तस्य संत्त्वमनुपपन्नमित्याह-तापीति / वाधितस्यापि प्रतिपन्नोपाधौ सत्वव्याघातादित्यर्थः। अङ्गीकारं परित्यजति-असतोऽपीति / त्रिविधवाध्यत्वासंभवे हेतुमाह--असत इति / रजतस्य सत्वेऽसत्वे वा यो दोष उक्तः स उभयात्मत्वपक्षेऽपि तुल्य इत्याह-एवमित्यादिना। सदंशमादाय प्रतक्षत्वोपपत्तिरित्याशक्याह - न चेति / नहीति / गगनादेः सत्वेऽप्यप्रत्यक्षत्वादित्यर्थः / किं तहि प्रत्यक्षत्वप्रयोजकमिति वीक्षायामाह-किं विति / संवलितं सत्वमिति शेषः। सत्त्वेनैव रूपादिमत्वमपि साध्यत इत्यत आह-न च सत्वे इति / सतोऽपि पगनादेरूपरहितत्वादित्यर्थः। नीरूपत्वेऽपि मानाभावादप्रत्यक्षत्वमपि नेत्याशंक्याहअसत्व इति / असत्पदार्थवादिमते शशशृंगादावसत्वस्यैव नीरूपत्वप्रयोजकत्वाद्रजतस्यापि तथात्वे तदापातेनाप्रत्यक्षता स्यादित्यर्थः / विमतं रूपादिहीनं सद्विलक्षणत्वाद् गगनारविन्दवदित्यनुमानादनिर्वचनीयरजतस्याप्यप्रत्यक्षत्वापात इत्याशंक्याश्रयविकलो दृष्टान्त इति दूषयति- न चेत्यादिना /

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486