Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 382 सटीकाद्वैतदीपिकायाम् न च घटत्वमिति ज्ञाने घटत्वता प्रकारः अखण्डत्वे तस्यैवोपार्जातिमात्रविलोपप्रसङ्गात् / सखण्डत्वे घटघटितस्य तत्रावत्तेः / तस्मात् सदर्थज्ञानमेव प्रमा। तस्मात् सर्वदेशीयात्यन्ताभावप्रतियोगित्वमनिर्वचनीय एवास्तीति असत्तुच्छशून्यनिःस्वरूपादिशब्दा निविषया एव। तज्ज्ञानमपि शब्दान्जायमानं निविषयमेव / तदुक्तम्-अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति होति; शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति च। न हि परमतेऽतीताविज्ञानस्य सविषयत्वं संभवति ज्ञानेन तदाऽसतो विषयस्य संबन्धाभावात् / असद्भिन्नत्वस्यावश्यकता / यत्त व्यर्थविशेष्यत्वाभिधानम् / तदसत् / असदन्यत्वादिविशेषणेन विना साध्येऽर्थान्तरत्वस्य दुष्परिहरत्वात् एतच्च साध्यवर्णनमेवेत्युक्तम् / कथं तीसतोऽन्योन्याभावप्रतियागित्वं ? न कथंचिदपि। पररीत्या परोबोध्यत इति ग्रन्थे तदुक्तिः। यत्त्वेकतरनिषेधस्येतरविधिनान्तरोयकत्वादित्यसन्वनिषेधे जगतः सत्वं स्यादिति तत्तस्यान्यविषयतावर्णनात् परिहतम / किञ्चैवं प्रसिद्धपदार्थानामपलापः सुकरः नीरूपत्वेऽस्पर्शित्वप्रसंगः अन्यथा रूपवत् स्यादिति / __अथोभयविलक्षणमनुभूयते तत्किं रजतं न प्रत्यक्षं तस्मान्न साध्यानुपपत्तिः / नापि प्रमाणानुपपत्तिः, प्रतिपन्न; सदन्यत्वे सत्यसदन्यत्वे सत्युभयात्मकत्वरहितं वाध्यत्वात् यन्नवं तन्नैवं यथाऽऽत्मा। तृतीयः / उपहितस्य परमते केवलादनन्यत्वेनोक्तातिप्रसंगादित्याह--न च तत्रेत्यादिना / ___ ननु घटत्वमिति ज्ञाने न घटः प्रकारः येनोक्तदोषः स्यात्, किन्तु घटत्वतैवेत्याशंक्य स किमखण्डो धर्म उत सखण्डः ? नाद्यः, उपाधेरप्यखण्डत्वे व्यञ्जकधमैरेवानुगतप्रत्ययादेरुपपत्तेर्जातिमात्रविलोपः स्यात् / न द्वितीयः। घटेतरावृत्तित्वे सांत सकलघटवृत्तित्वरूपायास्तस्याः घटादिघटिततया घटत्वाश्रितत्वायोगेनोक्तदोषादित्याहन च घटत्वभितीत्यादिना / पराभिमतप्रमालक्षणायोगात् सद्रपब्रह्मज्ञानमेव प्रमा अन्यविषयं त्वप्रमैवेत्थाह -तस्मादिति / परोक्तलक्षणस्यासत्यनुपपत्तेरनिर्वचननीयस्यैव तदित्यसन्नाप न किंचिदित्याह-तस्मादिति / ननु निविषयं ज्ञानं शब्दो वा न कुत्रापि दृष्टचर इति नेत्याह-परमत इति / असच्छब्दादेनिविषयत्वे सद्वैलक्षण्यमात्रस्यानिर्वचनीयलक्षणत्वे कुत्राप्यतिव्याप्त्यभावादसद्वैलक्षण्यपदं व्यर्थमित्युक्तमनुवदति-यत्त्विति / वृद्धानामनिर्वचनीयलक्षणतया न तदभिधानं किन्तु प्रपञ्चमिथ्यात्वानुमानेऽसद्वादिमतेनार्थान्तरतापरिहाराय साध्यतयवेति सिद्धान्तारंभसमय एवोक्तमित्याह तदसदिति / असतोऽभावे तद्भेदस्पाप्यसंभवात् प्रपञ्चे तत्साधने वाध इत्याशंक्य न तत्साधनार्थमसदन्यत्वविशेषणं किन्तु सत्ववादिनः प्रपञ्चेऽसत्वभ्रमनिरासार्थमेवेत्यभिप्रेत्याह-थं तहीत्यादिना / यदुक्तं द्वौ नौ प्रकृतमथं

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486