Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 406
________________ तृतीयः परिच्छेवः 385 न च सद्वलक्षण्येऽपि नीरूपत्वं व्यापकम। अस्मन्मतेऽसतोऽभावात / सद्विलक्षणानामेव रूपवत्त्वात् असदपि रूपवच्चेनाममात्रभेद एव। एतेन सवसद्वैलक्षण्यमिव सदसदात्मकत्वमेवावास्तवं किं न स्यादिति तदुक्तं प्रत्युक्तम् / तत्र सामानाधिकरण्यस्यावास्तवत्वं यदि शून्यत्वं तदा कथं सदसदात्मकं भवेत् / यद्यनिर्वचनीयत्वम् तहि त्वमपि सुहृदेव तस्मान्नाभाससाम्यम् / नाप्यसदेव रजतमभादिति प्रत्यक्षवाधः तत्य सद्विलक्षणरजतविषयतयाऽनुकूलत्वात् त्वदुक्तासत्वस्य प्रत्यक्षाविषयत्वात् / प्रपञ्चस्यासत्त्वशङ्कानिरासः। यत्त विमतमसत्सत्वानधिकरणत्वात् नरश्रृंगवदिति प्रतिपक्षानुमानं तदसत् सदन्यत्वसाधने सिद्धसाधनात् तदितरासत्त्वस्य प्रत्यक्षत्वायोगात् अस्मदभिमतब्रह्मणि त्वदभिमतसत्वे चानकान्त्यात् / शुक्तिरजतमात्रस्य पक्षत्वे घटादावपि पृथिव्यादी हेतोर्व्यभिचारश्चेत्याह-सद्विलक्षणानामिति / असत्त्वमपि नीरूपत्वं प्रत्यप्रयो. जकमित्याशंक्य ह-असदपीति / निषेधसमुच्चयव द्विधिसमुच्चय एवावास्तवः किं न स्यादिति परोक्तमसत्वेऽपरोक्षत्वाद्ययोगेनैव निरस्तमित्याह-एतेनेति / / किञ्च सदसदात्मत्वस्यावास्तवत्वं किं शून्यत्वमनिर्वचनीयत्वं वा ? नाद्यः सम्मात्रत्वेऽसन्मात्रत्वे वा तदुपपत्तेः सदसदात्मत्वासिद्धेरित्याह-तत्रेति / द्वितीये सदसद्विलक्षणस्यैवानिर्वचनीयत्वान्मदिष्टसिद्धिरित्याह-यद्यनिर्वचनीयत्वमिति / सदसदात्मत्वासंभवसाधनफलमाह--तस्मादिति / परोक्तं प्रत्यक्षबाधमपि परि हरति-नापीति / न चैवं ब्रह्मण्यपि सत्वधर्माभावादसत्वधी:स्यादिति वाच्यं तत्राबाध्यरूपसदन्यत्वस्यासद्विषयस्याभावादिति भावः / सर्वदेशकालीनात्यन्ताभावप्रतियोगित्वरूपमेव तद्विषयः किं न स्यादित्याशंक्य सर्वदेशादेः प्रत्यक्षत्वायोग्यत्वान्मेवमित्याह-त्वदुक्तेति / परोक्तं प्रतिपक्षानुमानमप्यनूद्य निराकरोति-यत्त्वित्यादिना / किमत्रास्मदभिमतं सदन्यत्वरूपमसत्वं साध्यमुत त्वदभिमतं सर्वदेशादिगतात्यन्ताभावप्रतियोगित्वरूपं ? आये दोषमाह-सदन्यत्वेति / द्वितीये रजतस्यासत्वेन प्रत्यक्षत्वानुपपत्तिर्बाधिकेत्याह-तदितरेति / सत्वानधिकरणत्वादिति हेतोर्मतद्वयेऽपि व्यभिचारमाह-अस्मदित्यादिना। न च परमते सत्त्वेऽपि सत्वमस्तीति वाच्यम्, स्वस्य स्ववृत्तित्वासंभवात् प्रमेयत्वादेरपि स्ववृत्तित्वस्यासंप्रतिपत्तेः सत्वान्तराभ्युपगमे चाप्रामाणिकसत्वानवस्थाप्रसंगादिति भावः / पक्षपर्यालोचनयाऽपि प्रतिपक्षानुमानं दुष्टमित्याह-शुक्तीति /

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486