Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 383
________________ 362 सटीकाद्वैतदीपिकायाम् वए न निरुक्तिनिमित्तस्य विरहः तद्विज्ञानं, न हि तेन विना रजतमिति निरुक्तिर्भवति / नापि सदसद्विलक्षणत्वं, प्रत्येकवलक्षण्यस्यासत्यात्मनि च गतत्वातविशिष्टवैलक्षग्यस्याप्येककात्मनि सत्वात्। नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वं, सदसद्रूपत्वेऽप्युपपत्तेः।। नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वम् / तव मते सदसदात्माभावेन तद्वलक्षण्यासिद्धः अत एव सत्वे सत्यसत्वरूपस्यासत्वे सति सत्वरूपस्य वा विशिष्टस्य विरह इति न, केवलसत्वेऽप्युपपत्तेश्च / ननु सत्वेनासत्वेन वा विचारासहत्वमनिर्वाच्यत्वम् सतश्च सत्वेनासतोऽसत्वेन च विचारसहत्वादिति चेत् / (न चोभयात्मत्वेनार्थान्तरत्वं तस्य सत्वेऽपि तस्य सत्वेनासत्वेन च विचारासहत्वादिति चेत् / ) अत्र नवीनः सत्वासत्वे (1) सत्ताजातितदभावौ वा ( 2 ) अर्थक्रियाहेतुत्वाहेतुत्वे वा।। . ) अवाध्यत्ववाध्यत्वे वा। ( 4 ) प्रामाणिकत्वाप्रामा. णिकत्वे वा ? (5) अशून्यत्वशून्यत्वे वा, ? ( 6 ) ब्रह्मत्वशून्यत्वे वा ? ( 7) अवाद्धयत्वशून्यत्वे वा ? (8) प्रामाणिकत्वशून्यत्वे वा ? (9) पराङ्गीकृतसत्वासत्वे वा ? नाद्यद्वितीयौ शुद्धात्मनि सद्वैलक्षण्यस्य प्रपंचे तदभावस्य चापातात् / न तृतीयः त्वन्मते तुच्छस्याबाध्यत्वेन तत्र सबैलक्षण्यस्य अनिर्वाच्यस्य च सत्वेनार त्वेन विचारासहत्वं का? नाद्य इत्याह-अनिर्वचनीयत्वमिति / निरुक्तेः सत्यत्वेन तद्धेतोरप्यावश्यकत्वान्न द्वितीयोऽपीत्याह----अत एवेति / तृतीयं दूषयति----नापीति / एकै कात्मनि सत्वा दति / केवलस्य सतोऽसतश्च सदसदात्मविलक्षणत्वादित्यर्थः / चतुर्थमुभयात्मकमतिव्याप्त्या दूषयति-नापीति / पञ्चमं प्रतियोग्यप्रसिद्धयाऽसंभवेन दूषयति-नापीति / प्रतियोग्यप्रसिद्धेरेव न षष्ठोऽपीत्याह-अत एवेति / दोषान्तरमाह---केवलेति / अत्र गुणप्रधानभावेनोभयात्मकवैलक्षण्यनिरासः। तृतीये तु प्राधान्येनोभयात्मकवैलक्षण्यनिरास इति नैतेन पौनरुक्त्यम्। सप्तमं शङ्कते - नन्विति / अत्र सत्वादिना नार्थान्तरतेत्याह---सतश्चेति / सत्त्वादिना विचारासहत्वं न कुत्रापि इत्यभिप्रेत्य सत्वासत्वे विकल्पयति----सत्वासत्वेत्यादिना / शुद्धात्मनीति / निविशेषात्मनि सत्ताजातेरर्थक्रियाहेतुत्वस्य चाभावात् सद्वैलक्षण्यापातः प्रपञ्चे च तदुभयसत्वात् सत्त्वापात इत्यर्थः / अवाध्यत्ववाध्यत्वे सत्वासत्वे इत्यत्र तुच्छस्याबाध्यत्वात् सत्वापातः। प्रपञ्चस्य वाध्यत्वादसत्वापात इत्याह----न तृतीय इति / अतः शब्दार्थमाह-अनिर्वाच्यस्येति

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486