Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 392
________________ तृतीयः परिच्छेदः 371 न च प्रपञ्च एव बाधायोग्यः ब्रह्म तत्तादात्भ्यादेव सद्बुद्धिविषय इति वाच्यम् / मुक्तिकालेऽपि ब्रह्मणः सद्रूपत्वात् सदनुभवस्यकविषयत्वे लाघवात् प्रपञ्चस्य श्रुत्या वाधितत्वात् / जडेऽन्यसत्तया सद्वद्भानस्य शुक्तिरूप्यस्वप्नगजादौ दृष्टत्वाच्च / प्रकाशात्मनो ब्रह्मणः स्वनः सत्वाभावे प्रकाशस्य कल्पितत्वेन तदधीनसत्वप्रपञ्चस्य सर्वस्यासिद्धिप्रसङ्गाच्च / तस्माद् बाधायोग्यव्यक्तिरेकैवेति तदन्यत्वसिद्धौ न प्रपञ्चे वाधायोग्यत्वसिद्धिः। एतेन ब्रह्मान्यत्वं ममाभीष्ट मिति निरस्तम् / बाधायोग्यान्यत्वस्य तगानिष्टत्वात् / असच्च शून्यमभिमतं तच्च निःस्वरूपम् / 'यत्त्वबाध्यत्वशून्यत्क्योरविरोधेन सत्वासत्वरूपत्वायोगादिति / तदसत् / वाधायोग्ये शून्यत्वाभावात् / शून्यमपि बाधायोग्यमिति चेत् वाधायोग्य शून्यमस्ति चेत् नाममात्रभेदः। नास्ति चेत् कुत्र तयोः सामानाधिकरण्यम् / भावाभावरूपत्वं नास्तीति चेत् न, प्रकृतसाध्ये शून्यस्यैव व्यावय॑त्वात असच्छून्यमिति हि पर्यायः। ननु सदन्यस्य कथं सत्तादात्म्यमित्याशङ्क्य सत्तानवच्छेदकभेदवत्वमेव तदित्युक्तमित्याह--अन्यत्वेति / वैपरीत्यशंकां निराकरोति--- न चेति / तदनुभवस्य प्रपञ्चविषयत्वे तस्यानन्तत्वेनानन्तविषयत्वकल्पनागौरवं चेत्याह----सदनुभवस्येति / नेह नानास्ति किञ्चन न काचन भिदास्ति वाचारम्भणं विकारो नामधेयमित्यादिना वाधितत्त्वादपि प्रपञ्चो न वाधायोग्य इत्याह - प्रपञ्चस्येति / वियदादिविषयसत्वबुद्धिस्तदन्यसत्ताविषया, जडसद्बुद्धित्वाच्छुक्तिरूप्यत्रदिति प्रयोगमभिप्रेत्याह-जड इति / ब्रह्मणः स्वतः सत्ताभावे कल्पिततया जडत्वापाताज्जडानां स्वतः परतो वा सिद्धययोगाज्जगदान्ध्यं स्यादित्याह-प्रकाशात्मन इति / सद्व्यक्तरेकत्वात् तदन्यत्वसाधने नार्थान्तरतेत्याह-तस्मादिति / न चैवं सच्चेदित्यत्र यदवाध्यं तदवाध्यमिति साध्यावैशिष्टयमिति वाच्यम् वाधायोग्यं चेन्न वाध्येतेत्यत्राप्यापाद्यापादकयोर्भेदादिति भावः / इदानीमसत्यदार्थमाहअसच्चेति / अत्र परोक्तं चोद्यमनूद्यापाकरोति-यत्त्वित्यादिना। वाधायोग्यत्वस्य शून्यत्वस्य च शून्य एव सहावस्थानं दृष्टमिति शंकते--शून्यमपीति / तयोरेकमधिकरणमस्ति नवेति विकल्प्योभयथापि न सहावस्थानसिद्धिरित्याह----वाधा ग्यमिति / सत्वासत्वयोर्भावाभावरूपत्वादनयोश्चातथात्वात् कथं तद्रमत्वमिति शंकते----भावाभावेति / अत्रावाध्यत्वशून्यत्वयोरेव निषेध्यत्वान्निषेध्ययोर्भावाभावात्मत्वमनपेक्षित मिति परिहरति--- न प्रकृतेति / शून्यव्यावृत्त्या कथमसद्वलक्षण्यसिद्धिरित्याशंक्याह---असच्छून्यमिति /

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486