Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 395
________________ 374 सटीकाद्वैतदीपिकायाम् ___अत एव घटे घटाभावानंगीकारे तत्र घट: स्यादेवेति प्रत्युक्तं अभाने व्यभिचारात् / परस्परविरोधे हि न प्रकारान्तरस्थितिरित्येतदुभयाधिकरणत्वयोग्यविषयम्। . अत्यन्नाभावस्य प्रतियोगिवृत्तित्वनिरासः किश्चात्यन्ताभावस्य प्रतियोगिवत्तित्वे सत्ये तदभावः स्यादिति तदप्यसत्स्य त् तथा च तस्यापि सर्वदेशीयात्यन्ताविप्रतियोगित्वेन सत्वशून्यं जगदसदनिर्वचनीयं वा स्यादिति वृद्धिं गध्नता मूलमेवोन्मूलितम् / तस्मात् सत्वासत्वयोः परस्परविरहरूपत्वे नास्त्येव सत्वमसत्वे नापि त्वदुक्तमसत्वमसत् तदभावस्य सत्वस्य स्वस्मिन्नति चासत्वेन त्वदुक्तलक्षणासत्वात्। ततश्च सत्वासत्वनिर्मुक्तं त्वयवाभ्युपैतमिति घट्टकुटीप्रभातन्यायः। तथा चासन्नाम न किंचित् तद्धानं च निविषयमिति वक्ष्यते / असत्पदार्थों निराकृतः शुक्तिरजतस्यासत्वनिराकरणम् कि च रजतभ्रमविषयेदमंशो रजताभिन्नः रजतेच्छाजन्यप्रवृत्तिविषयत्वात् करणत्वेऽपि घटाधिकरणत्वाभावेनोक्तनियमाभावादित्याह-अत एवेति / ननु विरुद्धयोरेकतरनिषेधेऽपरतरविधानस्यावश्यकत्वाद्घटे तदभावाभावे घटः स्यादेवेत्याशङ्कयाभावे तदभावादयमपि न्यायोऽन्यविषय इत्याह-परस्परेति / किञ्च तव मते सत्वाभावस्यैवासत्वात्मत्वात् तस्य स्वप्रतियोगिनि सत्वे वृत्ती तदप्यसत् स्यात् / असत्वाश्रयस्यैवासच्छब्दार्थत्वात् / ततश्च सत्वस्य क्वापि वृत्ययोगात् सर्व सत्दशून्यं स्यादिति मदिष्टसिद्धिरित्याह--किञ्चेति / असत्त्वस्य भावनिरूपिततदभावरूपत्वस्य प्रतियोगिवृत्तित्वायोगात् तव सत्वाभावस्तावत् सिद्ध इत्याह-तस्मादिति / इदानीमसत्वस्यासत्वं निराकुर्वन् तदेवानिर्वचनीयमवश्यमभ्युपेयमित्याह-नापीत्यादिना / स्वस्मिन् असत्वे लक्षणासत्वादिति / सर्वदेशीयात्यन्ताभावप्रतियोगित्वाभावादित्यर्थः / असच्छब्दार्थस्य कस्यचिदभावान्न तत्र कोऽपि धर्मः ततश्च न वाधायोग्यत्वमपीत्यभिप्रेत्याह-तथा चेति / एवं सामान्येनासत्पदार्थ निराकृत्य शुक्तिरजतस्याप्यसत्वं निराकरोति- किञ्चेत्य दिना / अप्रयोजकत्वं निराकरोति-अन्यथेति / तत्रेति / भ्रमविषये इदमंशे इत्यर्थः / नन्विदंमश एव प्रवर्तकरजतज्ञानविषय इति नेत्याह-अन्याकारेति / ज्ञाननिरूपकाकारस्यैव ज्ञानविषयत्वादन्यथातिप्रसङ्गादिदमाकारस्य न रजताकारज्ञानविषयतेत्यर्थः / ज्ञानक्यमात्रादित्याद्युक्तार्थम् /

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486