Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 396
________________ तृतीयः परिच्छेदः 375 संमतवत् / अन्यथेदं रजतमिति ज्ञानात् तत्र न प्रवर्तेत, ज्ञानस्य स्वविषय एव प्रवर्तकत्वात् / अन्याकारज्ञानस्यान्याविषयत्वात् ज्ञानक्यमात्रात प्रवृत्ती रजतारजतसमूहालम्वनादपि रजतार्थ्यरजतेऽपि प्रवर्तेत। भेदग्रहादप्रवृत्ती सर्वत्र भेदाग्रह एव प्रवर्तकः स्यात् किं भ्रान्त्या ! ___अस्मन्मते च रजतज्ञानाद्रजत एव प्रवृत्तिः रजतस्य तत्रावृत्ती प्रत्यक्षत्वानुपपत्तेश्च / तत्रासत इन्द्रियसनिक भानेन ऐन्द्रियकप्रत्यक्षायोगात् / इन्द्रिय जन्यप्रत्यक्षमा सन्निकर्षः क रणम न चेन्द्रियसन्निकर्षः प्रमायामेव कारणम् लाघवेन जन्यप्रत्यक्षमात्रे इन्द्रियजन्यप्रत्यक्षमात्र वा तस्य हेतुत्वात् / / अन्यथा सत्यप्रवृत्तानेव ज्ञानं कारणम् अन्यत्र भेदाग्रह इति जितमविकिनेत्युक्तम् / न चालौकिकरजतकल्पनाद्वरमिन्द्रियमसन्निकृष्टमपि गृह्णातीति वाच्यम् / असत्प्रत्यक्षस्याप्यलौकिकत्वात् / इन्द्रियसन्निकर्षस्य जन्यप्रत्यक्षमात्रे कारणत्वन. हदशायां गौरवाप्रतीतेश्च कारणताग्रहस्य लाघवपुरस्कारेण प्रवृ त्तत्वात् क्लुप्तत्यागे च भ्रांतिरेव न स्यात् / न च चक्षुषा रजतं पश्यामीत्यनुभवादस्य तज्जन्यत्गं; तस्य भ्रमानुकूलत्येऽपि तथानुभवोपपत्तेः सत्पुत्रेण सुखमनुभवतीतिवत्। किञ्च यदि संप्रयोगं सिद्धान्तेऽपि कर्थ रजतज्ञानाच्छुक्ती प्रवृत्तिरित्याशंक्य तदात्मकमायिकरजताभ्युपगमात् तत्रैव ततः प्रवृत्तिरित्याह-अस्मन्मत इति / विपक्षे बाधकान्तरमाहरजतस्येति / असतोऽपि दोषवशात् प्रत्यक्षत्वमाशंक्य क्लुप्तकारणाभावे तन्मात्रान्न तदुपपत्तिरित्यन्यथाख्यातिनिराससमय एवोक्तमित्याह - तत्रासत इत्या दना। स्वमतेन शाब्दापरोक्षव्यावृत्यर्थमिन्द्रियजन्यप्रत्यक्षमात्रे वेत्युक्तम् / शुक्त्यभिन्नरजतस्य कुत्राप्यदर्शनात् तत्साधने कल्पनागौरवमित्याशक्यासत्प्रत्यक्षस्यापि कुत्राप्यदर्शनात् तदभ्युपगच्छतस्तवापि तत्तुल्यमित्याह-न चालौकिकेति / किं चेदं गौरवमनुमानात् पूर्वमनुपस्थितत्वान्न तद्वाधकमित्याह-इन्द्रियेति / भ्रान्तिरेव न स्यादिति / तत्कल्पनस्यापि गुरुत्वादित्यर्थः / __ ननु रजतभ्रमस्य चक्षुर्जन्यत्वानुभवात् प्रातिभासिकरजते तत्सन्निकर्षायोगादसन्निकृष्टविषयज्ञानस्येन्द्रियजन्यत्वं त्वयाप्यभ्युपेयमिति नेत्याह-न च . चक्षुषेति / भ्रमानुकूलत्वेऽपीति / भ्रमकारणेदमाकारवृत्तिहेतुतया तदनुकूलत्वेऽपीत्यर्थः / सत्पुत्रेणेति मानसप्रत्यक्षरूपे साक्षिरूपे वा सुखानुभवे सत्पुत्रस्य कारणत्वाभावेऽपि सुखोत्पादकतया तदभिव्यञ्जकवृत्तिविशेषोत्पादकतया वा तदनुभवानुकूलत्वमात्रेण यथा पुत्रेणेति व्यपदेशस्तथात्रापीत्यर्थः / प्रत्यक्षस्थासनिकृष्टविषयत्वे सद्विषयत्वेनापि भ्रमोपपत्तेस्तद्विषयस्यासत्वमपि न सिध्येदित्याह-किं चेति / किं च भ्रमविषयरजते रजतत्व 488

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486