Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 397
________________ 376 सटीकाद्वैतदीपिकायाम् विनवासतो भानं तहि देशान्तरीयरजतात्मनैव शुक्ति तु किमसत्ख्यात्या। अपि च रजताकारोऽनुभवोऽप्यसति नोपपद्यते, असतो रजतत्वजातिसमवायतादात्म्ययोरभावात्। तस्यापि तदाश्रयत्वे देशान्तरीयमेव रजतं प्रतीयत इति स्यादिति न त्वदुक्तासत्वं रजतस्य। यद्यसति रजतत्वमारोप्येत तर्हि तस्यैव प्रत्यक्षभ्रमस्य नासद्विषयत्वम्। शुक्तिकायामेव तदारोपोपपत्तश्च / / न चवं भ्रमविषयस्यासत्वानुभवबाधः तदनुभवस्य रजतं यनिष्ठतया:नुभूयते तद्देशीयतत्कालीनाभावप्रतियोगित्वमात्रविषयत्वात् / सर्वदेशीयात्यन्ताभावप्रतियोगित्वलक्षणत्वदुक्तासत्वस्यासदभादित्यनुभवितुमशक्यत्वात् / / __न हि प्रत्यक्षस्य तद्ग्रहणे सामर्थ्यमस्ति / नापि लिङ्गादिना तदुपस्थितिः तदभावात् / तदनुसंधान विनाऽसदित्यनुभवाच्च / न चैवं रजतस्य तत्र वत्ती तत्काले तत्राभावो न स्यादिति वाच्यम् रजतप्रत्यक्षतदभावानुभवाभ्यामभावस्य प्रतियोगिनि स्वसमानसत्वविरोधिमात्रस्वभावत्वात् अनुभवानुरोधेन संबन्धोऽस्ति न वा ? द्वितीये तत्र रजताकारा धोर्न स्यादित्याह--अपि चेति / आये तस्यासत्वहानिरित्याह-तस्य पीति ! रजतत्वरहितेपिं च असति रजतत्वारोपाद्र जताकारा धीरित्याशंक्य तस्यैवारोपस्य सद्रजतत्वविषयत्वाद् भ्रमस्यासद्विषयत्वनियमक्षतिरित्याह-यद्यसतीति / पुरोवतिन्येव रजतत्वारोपेऽपि तदाकारधीसंभवादसति तदारोपोड प्रामाणिकश्चेत्याह-शुक्तिकायामिति / ___ यदुक्तं भ्रमविषयस्यासद्विलक्षणत्वेऽसदेव रजतमभादित्यनुभवविरोध इति तत्र पराभिमतासत्त्वानुभवायोगात् प्रतिपन्नोपाधावभावप्रतियोगित्वमात्रविषयोऽयमनुभव इति न विरोध इत्याह - न चैवमित्यादिना / कि रूप्यात्यन्ताभावस्य सर्वदेशकालीनत्वं प्रत्यक्षेण भासते उतानुमानादिना ? नाद्यः, प्रत्यक्षस्य व्यवहितदेशकालादिप्रतिभासे सामर्थ्याभावादित्याह - न हीति / द्वितीयं दूषयति--नापीति / न च बाध्यत्वादिकमेव लिंगमिति वाच्यम् / तस्य शशशृङ्गादिदृष्टान्तेऽभावात् / न च व्यतिरेकेण घटादिरेव दृष्टान्त इति वाच्यम् तत्रावाध्यत्वस्य दुर्विज्ञेयत्वात् / वाधस्याप्यन्यथाप्युपपत्तेरप्रयोजकत्वाच्चेति भावः / असत्त्वानुभवस्य लिङ्गाद्यजन्यत्वे हेत्वन्तरमाह-तदनुसन्धानमिति / ननु पुरोवर्तिनि रजताभ्युपगमे तत्र तदभावस्य विरोधेनासंभवात् कथमसदनुभवस्य तद्विषयत्वमित्याशंक्य सर्वत्राभावस्य स्वसमानसत्ताकप्रतियोगिविरोधित्वदर्शनान् तदधिकरणे प्रतियोगिनि स्वसमानसत्वमेव विरुद्धं न प्रतियोगीति रजताधिष्ठानरूपस्य तदतिरिक्तस्य वा तदभावस्य स्वविषमसत्ताकरजतेन न विरोध इति परिहरति

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486