Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 398
________________ तृतीयः परिच्छेदः पदार्थस्वभावस्य कल्प्यत्वात् / अनिर्वचनीयरजताभ्युपगमस्यावश्यकता असत्प्रत्यक्षं, इन्द्रियं च क्लुप्त कारणं विनव तज्जनक, असदपि भावरूपं, तस्य प्रतियोगिनो दुनिरूपणेनाभावत्वानुपपत्तेर्भावाभावव्यतिरिक्तं वा / असत् इत्यादिकल्पनाया अभावस्य प्रतियोगिसत्वविरोधित्वमात्रस्यानुभवसिद्धस्याभ्युपगम एव वरीयान् / किञ्च स्वप्ने अथ रथान् रथयोगान् पथः सृजत'' इति श्रुत्याऽनुभवेन च पदार्थसृष्टिरवश्यमभ्युपेया। अभ्युपेता च केनचित् / अस्ति चोस्थितस्य गजादेरनुभवकालीनाभावानुभवः रजतवत् स्वप्ने मिथ्या गजोऽनुभूतः यन्मया स्वप्ने दृष्टं रथादि तत्कालत्रयेऽपि नास्ति इति शतशोऽनुभवात् / तत्र कथं तव गतिः। अत एव स्वप्नसृष्टि: परमार्थेति रिस्तम् / तदा तत्र तदभावाविरोधिपरमार्थत्वस्येष्टत्वात्। ___ तद्विरोधिनः परमार्थत्वस्यानुभवविरोधेनानुपपतेः / अतः स्वप्ने स्वीकुरु अनिर्वचनीयं सृष्टिं वा परिहर / मिथ्येव रजतमभादिति प्रत्यक्षस्य अनिर्वचनीयसाधकता न चैवमित्यादिन।। ननु लाघवादभावस्य प्रतियोगिनैव विरोधः न प्रतियोगिसत्वेन गौरवादित्याशंङक्य विषमसत्ताकयोस्तयोः सादेश्यानुभवान्मैवमित्याह--अभवेति / / वस्तुतः परपक्ष एवाप्रामाणिकानेककल्पनं न त्वस्मन्मत इत्याह--असत्प्रत्यक्षमित्यादिना / किञ्च स्वप्नेऽनुभूयमानपदार्थानां सृष्टिश्रवणात्तेषामसत्वमयुक्तं तदभावानां च तदधिकरणे तत्कालीनतयाऽनुभवात् “नतत्र रथा न रथयोगा" इति श्रुतेश्च नाभावस्य प्रतियोगिमात्रविरोधित्वं न वा भ्रमविषयस्यासत्वमित्यभिप्रेत्याह-किञ्चेत्यादिना अनुभवेनेति / स्वप्न एव पटायुत्पत्त्यनुभवेनेत्यर्थः। केनचित्, अर्वाचीनेन / तत्र कथं तवेति ! अभावाधिकरणे प्रतियोगी न वर्तते त्रिकालसर्वदेशीयाभावप्रतियोगित्वमसत्वमिति च तवाभ्युपगमः। स्वप्नसृष्टिपर्यालोचनायां कथं स्यादित्यर्थः / स्वप्नसृष्टिः परमार्थत्वान्न तदभ्युपगमहानिरित्याशक्य किन्तत्पारमार्थिकत्वं तत्र तदभावाविरोधि उत विरोधिआये तत्पारिभाषिकमेवेति नास्मन्मताद्विशेष इत्याह-अत एवेति / द्वितीये दोषमाह-तद्विरोधिन इति / अनुभवविरोधेनेति / तदधिकरणे तत्कालीनाभावानुभवविरोधेन / एतच्चोपलक्षणं "न तत्र रथा न रथयोगा" 'मायामानं तु कास्न्येनानभिव्यक्तस्वरूपत्वादिति श्रतिसूत्रविरोधेन चेत्यर्थः। यदुक्तं मिथ्यापद.

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486