Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 366 सटीकाद्वैतदीपिकाया धीप्रसङ्गात्। सत्वासत्वे समानाधिकरणाप्त्यन्ताभावप्रतियोगिनी न भवतः परस्परात्यनभावत्वात् घटत्वाघटत्ववदिति सत्प्रतिपक्षत्वाच्च / रूपरसादौ च परस्परप्रतिषेधानात्मत्यमुपाधिः / अनिर्वाच्यत्वे अर्थापत्तिखण्डनम् पू० अर्थापत्तिरपि सच्चेन्न वाध्येतेत्यत्र कि सत् ? सत्ताजातिमत् [1] अर्थक्रियाकारिवा [2] अबाध्यं वा, [3] अबाध्यत्वावच्छेदकावच्छिन्नं वा. [4] प्रामाणिकं वा ? [5] नाद्यद्वितीयौ त्वन्मते प्रपञ्चे व्यभिचारात् / व्यवहारदशायां न वाध्येतेत्यापादने च नेह नानेति बाधेन जगतोऽनिर्वाच्यत्वासिद्धः / व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शितत्वाच्च / प्रत्यक्षबाधस्य परोक्षाध्यस्ते, अपरोक्षाध्यस्ते नभोनीलिमादावभावाच्च / व्यवहारदशायां वाध्यस्यापि रूप्यस्याद्वैतवत पारमार्थिकत्वोपपत्तेश्च / न तृतीयः / यदबाध्यं तदबाध्यमिति साध्यावशिष्टयात् ! नापि चतुर्थः तत एव / न पञ्चमः तत्त्वावेदकश्रुतिसिद्धब्रह्मनिविशेषत्वादेर्वाध्यत्वेन व्यभिचारात् / अबाध्ये अविद्यादिसाधकतया स्वतः प्रकाशमाने चिन्मात्रे वय्यर्थ्येन प्रमणाप्रवत्तेरप्रामाणिकत्वस्याबाध्यत्वेनैव व्याप्तेश्च / रूप्यादिबाधस्यातत्वावेदकत्वेन तदप्रामाणिकतानापादकत्वाच्च / व्यावहारिकप्रमाणबाधिताद्वैतवत् पारमार्थिकत्वोपपत्तेः। एवं न बाध्येतेत्यत्र बाधः / किं ज्ञानेन निवृत्तिः प्रतिपन्नोपाधौ कालिकनिषेधो वा ? आये इष्टापत्तिः। द्वितीयेऽ सद्विलक्षणत्वपक्षे बाध्यते चेति विपर्ययापर्यवसानात् / च्यते तन्न सिध्येदित्याह--व्यवहारेति / व्यवहारदशायामेव प्रपञ्चे यौक्तिकवाधश्च त्वयैव दर्शित इत्याह- व्यवह रेति / ननु सत्वे प्रत्यक्षवाधो न स्यादित्यापाद्यत इत्याशंक्य तहि यत्र प्रत्यक्षवाधो नारित तस्यानिर्वचनीयत्वं न सिध्येदित्याह--प्रत्यक्षेति। व्यवहारदशायां वाध्यत्व मनिर्वचनीयत्वं विनाप्युपपद्यत इत्याह-व्यवहारेति / अवाध्यं सदिति पक्षं दूषयतिन तृतीय इति / त एवेति / अवाध्यस्यैवावाध्यतावच्छेदकावच्छिन्नत्वेन साध्यावैशिष्ट्यादित्यर्थः। प्रामाणिक सदिति पक्षे न तेनाबाध्यत्वमापादयितुं शक्यते निर्विशेषत्वाद्वितीयत्वादिधर्माणां प्रामाणिकत्वेऽपि बाध्यत्वादित्याह-न पञ्चम इति / वैयथ्येनेति | निष्पादितक्रिये कर्मणीति न्यायेन प्रकाशमाने मानवेंय्यादित्यर्थः। व्यप्त्यभावमप्याहअवाध्य इति / अर्थान्तरतामप्याह--रूप्यादीति / सिद्धान्ते रजतादेिवाधकस्य प्रत्यक्षादेरतत्वावेदकत्वेन तद्बाधितस्याद्वैतवन्नाप्रामाणिकता सिध्येत् / तत्त्वावेदकासिद्धनिषेधप्रतियोगिन एव प्रामाणिकत्वादित्यर्थः / इष्टापत्तिरिति / परमते रजतस्य ज्ञानादनि

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486