Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 381
________________ 360 सटीकाद्वैतदीपिकायाम् घटाद्यभावज्ञानस्येव रजताभावज्ञानस्यापि बाधत्वप्रसिद्धचनुपपत्तेः। अत्यन्ताभावस्य जन्यत्वाभावाच्च। अत एव शुक्तिज्ञानमेव बाधकमिति निरस्तम् उपादानज्ञानस्य सत्यकार्यनिर्वर्तकत्वेऽतिप्रसङ्गाच्च / रजतस्य बाध्यत्वे वाधायोग्यत्वाभावात न सत्यत्वमपि / न च न बाधायोग्यत्वं सत्वम्। किन्तु तत्स्वरूपमिति वाच्यम् / वाधयोग्यस्वरूपे सत्संज्ञाया अप्रतिकूलत्वात् / एवं पुरुषभेदेनकस्मिन् भ्रमभेदे एकस्य वस्तुनः पारमार्थिकविरुद्धानेकाकारानुपपत्तिश्च / अन्यत्र क्लुप्तरजतकारणं विना तदनुपपत्तेश्च / न च मूलकारणमस्तीति वाच्यम् / परमाणुप्रकृत्योनिरस्तत्वात् तयोवि. जातीयाभिन्नकार्यानुत्पादकत्वाच्च। अविद्या तु तथैव / दोषस्तु नोपादानम्। न च चेतनधर्मजन्यत्वाव्यवस्थयोपलंभः घटादेरपि कुलालातिरिक्त प्रत्यक्षाविषयत्वप्रसंगात् / अस्मन्मते त्वनुपलम्भे गतिर्वक्ष्यते। तस्मान्न भ्रमविषयरजतं सद्भवति रजतसत्वे सति शुक्त्यभिन्नत्वात् / दूषयति-न द्वितीय इति / अत्यन्ताभावपक्षे दोषमाह-अत्यन्तेति / ततश्च रजतस्य स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वेन मिथ्यात्वान्न सत्वमिति चकारार्थः / शुक्तिज्ञानेनेति पक्षं दूषयति-प्रत एवेति / अत्यन्ताभावस्याजन्यत्वादेवेत्यर्थः। ध्वंसजनकत्वेन बाधकत्वे दोषमाह-उपादानेति / किंच वाधायोग्यस्यैव सत्वाद्वाध्यस्य रजतस्य सत्त्वमेवायुक्तमित्याह-रजतस्येति / पदार्थस्वरूपमेव सत्वं तच्च बाधयोग्यत्वेऽप्युपपद्यत इत्याशंक्याह-न चेति / किञ्चैकस्मिन् रज्जुद्रव्ये पुरुषभेदेन दण्डसर्पमालामूत्रधारादिभ्रमा युगपज्जायन्ते दंण्डादिपरिणामस्य वास्तवत्वेऽधिष्ठानस्य वस्तुतो विरुद्धानेकाकारत्वं स्यात् / तच्चायुक्तमित्याह एवमिति / सद्रजते क्लृप्तकारणाभावादपि तदनुपपत्तिरित्याहअन्यत्रेति / परोक्तकारणमपि दूषयति-न च मूलेति / परमाण्वादिकारणत्वे विरुद्धजातीयशुक्त्यादितादात्म्यानुपपत्तिश्चेत्याह-तयोरिति / सिद्धान्ते च कथं तदित्यत्राहअविद्या विति / तथैवेति / विरुद्धयोस्तादात्म्यसंपादिकव तस्य मिथ्यात्वादित्यर्थः / रजनादेर्दोषोपादानकत्वात् सर्वमेव तदुपादानमित्यत आह-दोषस्त्विति / अनाश्रयत्वादिति शेषः / चेतनधर्मजन्यत्वादुपलम्भव्यवस्थेत्येतदपि दूषयति-न चेति / न च कृत्यजनकज्ञानमेव चेतनधर्मपदेन विवक्षितमिति नोक्तदोष इति वाच्यम् पुत्रमरणादिज्ञानजन्याश्रुपातादेः साधारणत्वादिति भावः / सिद्धान्ते प्रमात्रन्तरसंबन्धाभावादसाधारण्यमिति रजतोत्पत्तिप्रक्रियायां वक्ष्यत इत्याह-अस्म मत इति / तर्कितेऽर्थेऽनुमानमाह-तस्मादिति / विशेष्यासिद्धिमाशंक्याह-नचेति / चिरन्तन

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486