Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 358 सटीकाद्वैतदीपिकायाम् इति चेत् मिथ्यानुभवत्वं यद्यन्यथाख्यातित्वं तमुन्योन्याश्रयः / रजतदेशान्तरीयत्वनिश्चयस्यानुभवमिथ्यात्वाधीनत्वात् स्वसमानकालीनस्वसमानाधिकरणात्यंताभावप्रतियोगिविषयानुभवत्वलक्षणमिथ्यानुभवत्वं चैककालीनोभयसाधकमिति न देशान्तरे प्रतियोगिसिद्धिः। तस्माद्रजतभ्रमो न देशान्तरीयविषयः रजतप्रत्यक्षत्वात रजतज्ञानवत् / विशेष्याभिन्नरजतविषय इति वा साध्यम् / अन्यथा तव रजतज्ञानाच्छुक्तौ प्रवृतिरेव न स्यात् अन्यज्ञानादन्यत्राप्रवृत्तेरित्युक्तम् / * यत्तु श्रुक्तौ रजताथिप्रवृत्तिरिष्टप्रवृत्तिविषयविशिष्टज्ञानसाध्येत्यनुमान परस्य, तदस्माकं न प्रतिकूलम् / तस्मात्तवान्यथाख्यातिरन्यथाख्यातिरेव सा। विदुषोऽपि हि किं कुर्यास्त्वमीशे विषमेक्षणे // सत्ख्यातिनिरूपणं निरासश्च अस्तु तहि शुक्त्यभिन्नं रजतं सदेव सदिदं रजतमित्यनुभवात् / न च वाधधीविरोधः सदिदं रजतमित्यनुभवबाधकप्रत्ययाभ्यां सत एव बाध इत्यङ्गीकारे वाधकाभावात् तदुत्पत्तिश्च रजतान्तरवत् मूलकारणाद् दृष्टशुक्तेर्वा / न चंवं सर्वोपलम्भप्रसङ्गः, द्वित्वादिवच्चेतनधर्महेतुकतया व्यवस्थितोपलम्भसंभवात् / द्वितीयेऽभावप्रतियोगिनोः सहावस्थानस्यावश्यकत्वान्न देशान्तरे प्रतियोगिसत्त्वसिद्धिरित्याह-स्वसमानेति / तकितेऽर्थे प्रयुङ्क्ते-तस्मादिति ।रजतज्ञानवदिति / रजतप्रत्यक्षप्रमावदित्यर्थः। परोक्तभ्रांतिसाधकानुमानं सिद्धान्तिनंप्रति सिद्धसाधनमित्याह - यत्त्वित्यादिना / परस्यान्यथाख्यात्यभ्युपगमोऽज्ञानमूल एवेत्याहश्लोकेन--तस्मादिति / अन्यताख्यातिरेवेति / विद्रूषोऽपि तवाज्ञानगमकत्वादपख्यातिरेवेत्यर्थः / अयं दोषस्त्वीश्वरानुग्रहाभावादेव ततस्तत्परिहारोऽशक्य इत्यभिप्रेत्याह - कि कुर्या इति / __ भ्रान्तिविषयरजतस्य देशान्तरादौ सत्वासंभवेऽपि शुक्तावेव सत्वमस्त्विति सत्ख्यातिम मनुवदति--अस्त्विति / बाधविरोधेन स चानुभवो भ्रम इत्याशंक्य कालभेदेनैकस्य सदसत्वसंभवान्नियामकाभावादुभयमपि मानमेवेत्याह-न चेत्यादिना / शुक्ती रजतोत्पत्तिकारणाभावात् रजतसत्त्वासंभवमाशंक्याह-तदुत्पत्तिश्चेति / मूलकारणादिति परमाणुभ्यः प्रकृतेः प्रकृतेवेत्यर्थः / रजतस्य सत्त्वे घटादितुल्यत्वात् सर्वोपलम्भः स्यादित्यत आह-न चैवमिति / चेतन धर्महेतुकतयेति / कृत्यजनकज्ञानहेतुकतयेत्यर्थः। तच्च ज्ञानं द्वित्वादावपेक्षाबुद्धिः, रजतादाविदमाक.रज्ञानमिति घटादितो वैषम्यादिति भावः / उक्तविशेषानभ्युपगमे सिद्धान्तेऽपि घटादिवदनिर्वचनीयत्वाविशेषात् सर्वोपलम्भः स्यादित्याह-अन्यथेति / तर्हि येन दृष्टं रजतं तस्य दोषापगमेपिं तदुपलम्भः

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486